ताष्टि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-European *tḗtḱ-ti ~ *tétḱ-n̥ti, from *tetḱ- (to create, cut). Cognate with Avestan 𐬀𐬎𐬎𐬌 𐬙𐬁𐬱𐬙𐬌 (auui tāšti). Compare also Old Armenian տաշեմ (tašem), an Iranian borrowing.

Pronunciation[edit]

Verb[edit]

ताष्टि (tā́ṣṭi) third-singular present indicative (root तक्ष्, class 2, type P)

  1. to form by cutting, carve, plane, chisel, chop
  2. to cut, split
  3. to fashion, form (out of wood etc.), make, create
  4. to form in the mind, invent
  5. to make (any one young; +double accusative), make able or prepare for (+ dative)
  6. (mathematics) to reduce by dividing
  7. to skin

Conjugation[edit]

Present: ताष्टि (tā́ṣṭi)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ताष्टि
tā́ṣṭi
तष्टः
táṣṭaḥ
तक्षति
tákṣati
-
-
-
-
-
-
Second ताक्षि
tā́kṣi
तष्ठः
táṣṭhaḥ
तष्ठ
táṣṭha
-
-
-
-
-
-
First ताक्ष्मि
tā́kṣmi
तक्ष्वः
tákṣvaḥ
तक्ष्मः
tákṣmaḥ
-
-
-
-
-
-
Imperative
Third ताष्टु
tā́ṣṭu
तष्टाम्
táṣṭām
तक्षतु
tákṣatu
-
-
-
-
-
-
Second ताढि
tā́ḍhi
तष्टम्
táṣṭam
तष्ट
táṣṭa
-
-
-
-
-
-
First ताक्षाणि
tā́kṣāṇi
ताक्षाव
tā́kṣāva
ताक्षाम
tā́kṣāma
-
-
-
-
-
-
Optative/Potential
Third तक्ष्यात्
tákṣyāt
तक्ष्याताम्
tákṣyātām
तक्ष्युः
tákṣyuḥ
-
-
-
-
-
-
Second तक्ष्याः
tákṣyāḥ
तक्ष्यातम्
tákṣyātam
तक्ष्यात
tákṣyāta
-
-
-
-
-
-
First तक्ष्याम्
tákṣyām
तक्ष्याव
tákṣyāva
तक्ष्याम
tákṣyāma
-
-
-
-
-
-
Participles
तक्षत्
tákṣat
-
-
Imperfect: अताट् (átāṭ)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अताट्
átāṭ
अतष्टाम्
átaṣṭām
अतक्षुः
átakṣuḥ
-
-
-
-
-
-
Second अताट्
átāṭ
अतष्टम्
átaṣṭam
अतष्ट
átaṣṭa
-
-
-
-
-
-
First अताक्षम्
átākṣam
अतक्ष्व
átakṣva
अतक्ष्म
átakṣma
-
-
-
-
-
-

Related terms[edit]

References[edit]

  • Hellwig, Oliver (2010-2024) “takṣ”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.