तीव्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From an unattested *तीर्व (tīrva), derived from either तुर्व् (turv, to overpower, excel) or तॄ (tṝ, to pass across), both from the same origin.

Pronunciation[edit]

Adjective[edit]

तीव्र (tīvrá) stem

  1. strong, severe, violent, intense, hot, pervading, excessive, ardent, sharp, acute, pungent, horrible

Declension[edit]

Masculine a-stem declension of तीव्र (tīvrá)
Singular Dual Plural
Nominative तीव्रः
tīvráḥ
तीव्रौ / तीव्रा¹
tīvraú / tīvrā́¹
तीव्राः / तीव्रासः¹
tīvrā́ḥ / tīvrā́saḥ¹
Vocative तीव्र
tī́vra
तीव्रौ / तीव्रा¹
tī́vrau / tī́vrā¹
तीव्राः / तीव्रासः¹
tī́vrāḥ / tī́vrāsaḥ¹
Accusative तीव्रम्
tīvrám
तीव्रौ / तीव्रा¹
tīvraú / tīvrā́¹
तीव्रान्
tīvrā́n
Instrumental तीव्रेण
tīvréṇa
तीव्राभ्याम्
tīvrā́bhyām
तीव्रैः / तीव्रेभिः¹
tīvraíḥ / tīvrébhiḥ¹
Dative तीव्राय
tīvrā́ya
तीव्राभ्याम्
tīvrā́bhyām
तीव्रेभ्यः
tīvrébhyaḥ
Ablative तीव्रात्
tīvrā́t
तीव्राभ्याम्
tīvrā́bhyām
तीव्रेभ्यः
tīvrébhyaḥ
Genitive तीव्रस्य
tīvrásya
तीव्रयोः
tīvráyoḥ
तीव्राणाम्
tīvrā́ṇām
Locative तीव्रे
tīvré
तीव्रयोः
tīvráyoḥ
तीव्रेषु
tīvréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तीव्रा (tīvrā́)
Singular Dual Plural
Nominative तीव्रा
tīvrā́
तीव्रे
tīvré
तीव्राः
tīvrā́ḥ
Vocative तीव्रे
tī́vre
तीव्रे
tī́vre
तीव्राः
tī́vrāḥ
Accusative तीव्राम्
tīvrā́m
तीव्रे
tīvré
तीव्राः
tīvrā́ḥ
Instrumental तीव्रया / तीव्रा¹
tīvráyā / tīvrā́¹
तीव्राभ्याम्
tīvrā́bhyām
तीव्राभिः
tīvrā́bhiḥ
Dative तीव्रायै
tīvrā́yai
तीव्राभ्याम्
tīvrā́bhyām
तीव्राभ्यः
tīvrā́bhyaḥ
Ablative तीव्रायाः / तीव्रायै²
tīvrā́yāḥ / tīvrā́yai²
तीव्राभ्याम्
tīvrā́bhyām
तीव्राभ्यः
tīvrā́bhyaḥ
Genitive तीव्रायाः / तीव्रायै²
tīvrā́yāḥ / tīvrā́yai²
तीव्रयोः
tīvráyoḥ
तीव्राणाम्
tīvrā́ṇām
Locative तीव्रायाम्
tīvrā́yām
तीव्रयोः
tīvráyoḥ
तीव्रासु
tīvrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तीव्र (tīvrá)
Singular Dual Plural
Nominative तीव्रम्
tīvrám
तीव्रे
tīvré
तीव्राणि / तीव्रा¹
tīvrā́ṇi / tīvrā́¹
Vocative तीव्र
tī́vra
तीव्रे
tī́vre
तीव्राणि / तीव्रा¹
tī́vrāṇi / tī́vrā¹
Accusative तीव्रम्
tīvrám
तीव्रे
tīvré
तीव्राणि / तीव्रा¹
tīvrā́ṇi / tīvrā́¹
Instrumental तीव्रेण
tīvréṇa
तीव्राभ्याम्
tīvrā́bhyām
तीव्रैः / तीव्रेभिः¹
tīvraíḥ / tīvrébhiḥ¹
Dative तीव्राय
tīvrā́ya
तीव्राभ्याम्
tīvrā́bhyām
तीव्रेभ्यः
tīvrébhyaḥ
Ablative तीव्रात्
tīvrā́t
तीव्राभ्याम्
tīvrā́bhyām
तीव्रेभ्यः
tīvrébhyaḥ
Genitive तीव्रस्य
tīvrásya
तीव्रयोः
tīvráyoḥ
तीव्राणाम्
tīvrā́ṇām
Locative तीव्रे
tīvré
तीव्रयोः
tīvráyoḥ
तीव्रेषु
tīvréṣu
Notes
  • ¹Vedic

Noun[edit]

तीव्र (tīvrá) stemm or n

  1. sharpness, pungency

Declension[edit]

Masculine a-stem declension of तीव्र (tīvrá)
Singular Dual Plural
Nominative तीव्रः
tīvráḥ
तीव्रौ / तीव्रा¹
tīvraú / tīvrā́¹
तीव्राः / तीव्रासः¹
tīvrā́ḥ / tīvrā́saḥ¹
Vocative तीव्र
tī́vra
तीव्रौ / तीव्रा¹
tī́vrau / tī́vrā¹
तीव्राः / तीव्रासः¹
tī́vrāḥ / tī́vrāsaḥ¹
Accusative तीव्रम्
tīvrám
तीव्रौ / तीव्रा¹
tīvraú / tīvrā́¹
तीव्रान्
tīvrā́n
Instrumental तीव्रेण
tīvréṇa
तीव्राभ्याम्
tīvrā́bhyām
तीव्रैः / तीव्रेभिः¹
tīvraíḥ / tīvrébhiḥ¹
Dative तीव्राय
tīvrā́ya
तीव्राभ्याम्
tīvrā́bhyām
तीव्रेभ्यः
tīvrébhyaḥ
Ablative तीव्रात्
tīvrā́t
तीव्राभ्याम्
tīvrā́bhyām
तीव्रेभ्यः
tīvrébhyaḥ
Genitive तीव्रस्य
tīvrásya
तीव्रयोः
tīvráyoḥ
तीव्राणाम्
tīvrā́ṇām
Locative तीव्रे
tīvré
तीव्रयोः
tīvráyoḥ
तीव्रेषु
tīvréṣu
Notes
  • ¹Vedic
Neuter a-stem declension of तीव्र (tīvrá)
Singular Dual Plural
Nominative तीव्रम्
tīvrám
तीव्रे
tīvré
तीव्राणि / तीव्रा¹
tīvrā́ṇi / tīvrā́¹
Vocative तीव्र
tī́vra
तीव्रे
tī́vre
तीव्राणि / तीव्रा¹
tī́vrāṇi / tī́vrā¹
Accusative तीव्रम्
tīvrám
तीव्रे
tīvré
तीव्राणि / तीव्रा¹
tīvrā́ṇi / tīvrā́¹
Instrumental तीव्रेण
tīvréṇa
तीव्राभ्याम्
tīvrā́bhyām
तीव्रैः / तीव्रेभिः¹
tīvraíḥ / tīvrébhiḥ¹
Dative तीव्राय
tīvrā́ya
तीव्राभ्याम्
tīvrā́bhyām
तीव्रेभ्यः
tīvrébhyaḥ
Ablative तीव्रात्
tīvrā́t
तीव्राभ्याम्
tīvrā́bhyām
तीव्रेभ्यः
tīvrébhyaḥ
Genitive तीव्रस्य
tīvrásya
तीव्रयोः
tīvráyoḥ
तीव्राणाम्
tīvrā́ṇām
Locative तीव्रे
tīvré
तीव्रयोः
tīvráyoḥ
तीव्रेषु
tīvréṣu
Notes
  • ¹Vedic

References[edit]

  • Monier Williams (1899) “तीव्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 449/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 650