तृप्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit तृप्त (tṛpta).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /t̪ɾɪpt̪/

Adjective[edit]

तृप्त (tŕpt) (indeclinable)

  1. (formal) satiated, satisfied, content

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *tr̥p-tó-s; synchronically analysable as तृप् (tṛp, root) +‎ -त (-ta).

Pronunciation[edit]

Adjective[edit]

तृप्त (tṛptá) stem

  1. satiated, satisfied, content

Declension[edit]

Masculine a-stem declension of तृप्त (tṛptá)
Singular Dual Plural
Nominative तृप्तः
tṛptáḥ
तृप्तौ / तृप्ता¹
tṛptaú / tṛptā́¹
तृप्ताः / तृप्तासः¹
tṛptā́ḥ / tṛptā́saḥ¹
Vocative तृप्त
tṛ́pta
तृप्तौ / तृप्ता¹
tṛ́ptau / tṛ́ptā¹
तृप्ताः / तृप्तासः¹
tṛ́ptāḥ / tṛ́ptāsaḥ¹
Accusative तृप्तम्
tṛptám
तृप्तौ / तृप्ता¹
tṛptaú / tṛptā́¹
तृप्तान्
tṛptā́n
Instrumental तृप्तेन
tṛpténa
तृप्ताभ्याम्
tṛptā́bhyām
तृप्तैः / तृप्तेभिः¹
tṛptaíḥ / tṛptébhiḥ¹
Dative तृप्ताय
tṛptā́ya
तृप्ताभ्याम्
tṛptā́bhyām
तृप्तेभ्यः
tṛptébhyaḥ
Ablative तृप्तात्
tṛptā́t
तृप्ताभ्याम्
tṛptā́bhyām
तृप्तेभ्यः
tṛptébhyaḥ
Genitive तृप्तस्य
tṛptásya
तृप्तयोः
tṛptáyoḥ
तृप्तानाम्
tṛptā́nām
Locative तृप्ते
tṛpté
तृप्तयोः
tṛptáyoḥ
तृप्तेषु
tṛptéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तृप्ता (tṛptā́)
Singular Dual Plural
Nominative तृप्ता
tṛptā́
तृप्ते
tṛpté
तृप्ताः
tṛptā́ḥ
Vocative तृप्ते
tṛ́pte
तृप्ते
tṛ́pte
तृप्ताः
tṛ́ptāḥ
Accusative तृप्ताम्
tṛptā́m
तृप्ते
tṛpté
तृप्ताः
tṛptā́ḥ
Instrumental तृप्तया / तृप्ता¹
tṛptáyā / tṛptā́¹
तृप्ताभ्याम्
tṛptā́bhyām
तृप्ताभिः
tṛptā́bhiḥ
Dative तृप्तायै
tṛptā́yai
तृप्ताभ्याम्
tṛptā́bhyām
तृप्ताभ्यः
tṛptā́bhyaḥ
Ablative तृप्तायाः / तृप्तायै²
tṛptā́yāḥ / tṛptā́yai²
तृप्ताभ्याम्
tṛptā́bhyām
तृप्ताभ्यः
tṛptā́bhyaḥ
Genitive तृप्तायाः / तृप्तायै²
tṛptā́yāḥ / tṛptā́yai²
तृप्तयोः
tṛptáyoḥ
तृप्तानाम्
tṛptā́nām
Locative तृप्तायाम्
tṛptā́yām
तृप्तयोः
tṛptáyoḥ
तृप्तासु
tṛptā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तृप्त (tṛptá)
Singular Dual Plural
Nominative तृप्तम्
tṛptám
तृप्ते
tṛpté
तृप्तानि / तृप्ता¹
tṛptā́ni / tṛptā́¹
Vocative तृप्त
tṛ́pta
तृप्ते
tṛ́pte
तृप्तानि / तृप्ता¹
tṛ́ptāni / tṛ́ptā¹
Accusative तृप्तम्
tṛptám
तृप्ते
tṛpté
तृप्तानि / तृप्ता¹
tṛptā́ni / tṛptā́¹
Instrumental तृप्तेन
tṛpténa
तृप्ताभ्याम्
tṛptā́bhyām
तृप्तैः / तृप्तेभिः¹
tṛptaíḥ / tṛptébhiḥ¹
Dative तृप्ताय
tṛptā́ya
तृप्ताभ्याम्
tṛptā́bhyām
तृप्तेभ्यः
tṛptébhyaḥ
Ablative तृप्तात्
tṛptā́t
तृप्ताभ्याम्
tṛptā́bhyām
तृप्तेभ्यः
tṛptébhyaḥ
Genitive तृप्तस्य
tṛptásya
तृप्तयोः
tṛptáyoḥ
तृप्तानाम्
tṛptā́nām
Locative तृप्ते
tṛpté
तृप्तयोः
tṛptáyoḥ
तृप्तेषु
tṛptéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: titta
  • Kannada: ತೃಪ್ತ (tṛpta)
  • Hindi: तृप्त (tŕpt) (learned)

Further reading[edit]