दर्म

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From दॄ (dṝ).

Pronunciation

[edit]

Noun

[edit]

दर्म (darmá) stemm

  1. breaker, destroyer, demolisher

Declension

[edit]
Masculine a-stem declension of दर्म (darmá)
Singular Dual Plural
Nominative दर्मः
darmáḥ
दर्मौ / दर्मा¹
darmaú / darmā́¹
दर्माः / दर्मासः¹
darmā́ḥ / darmā́saḥ¹
Vocative दर्म
dárma
दर्मौ / दर्मा¹
dármau / dármā¹
दर्माः / दर्मासः¹
dármāḥ / dármāsaḥ¹
Accusative दर्मम्
darmám
दर्मौ / दर्मा¹
darmaú / darmā́¹
दर्मान्
darmā́n
Instrumental दर्मेण
darméṇa
दर्माभ्याम्
darmā́bhyām
दर्मैः / दर्मेभिः¹
darmaíḥ / darmébhiḥ¹
Dative दर्माय
darmā́ya
दर्माभ्याम्
darmā́bhyām
दर्मेभ्यः
darmébhyaḥ
Ablative दर्मात्
darmā́t
दर्माभ्याम्
darmā́bhyām
दर्मेभ्यः
darmébhyaḥ
Genitive दर्मस्य
darmásya
दर्मयोः
darmáyoḥ
दर्माणाम्
darmā́ṇām
Locative दर्मे
darmé
दर्मयोः
darmáyoḥ
दर्मेषु
darméṣu
Notes
  • ¹Vedic

Further reading

[edit]
  • Hellwig, Oliver (2010-2024) “darma”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.