दानिनी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

Compounded from दान (dāna, charity, donation) +‎ -इनी (-inī), from the root दा (, to give).

Pronunciation

[edit]

Adjective

[edit]

दानिनी (dāninī) stem

  1. feminine of दानिन् (dānin)

Noun

[edit]

दानिनी (dāninī) stemf (masculine दानिन्)

  1. giver, donor (feminine)

Declension

[edit]
Feminine ī-stem declension of दानिनी (dāninī)
Singular Dual Plural
Nominative दानिनी
dāninī
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिन्यः / दानिनीः¹
dāninyaḥ / dāninīḥ¹
Vocative दानिनि
dānini
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिन्यः / दानिनीः¹
dāninyaḥ / dāninīḥ¹
Accusative दानिनीम्
dāninīm
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिनीः
dāninīḥ
Instrumental दानिन्या
dāninyā
दानिनीभ्याम्
dāninībhyām
दानिनीभिः
dāninībhiḥ
Dative दानिन्यै
dāninyai
दानिनीभ्याम्
dāninībhyām
दानिनीभ्यः
dāninībhyaḥ
Ablative दानिन्याः / दानिन्यै²
dāninyāḥ / dāninyai²
दानिनीभ्याम्
dāninībhyām
दानिनीभ्यः
dāninībhyaḥ
Genitive दानिन्याः / दानिन्यै²
dāninyāḥ / dāninyai²
दानिन्योः
dāninyoḥ
दानिनीनाम्
dāninīnām
Locative दानिन्याम्
dāninyām
दानिन्योः
dāninyoḥ
दानिनीषु
dāninīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas