दीक्षित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]
English Wikipedia has an article on:
Wikipedia

Alternative scripts

[edit]

Etymology

[edit]

From the root दीक्ष् (dīkṣ, to consecrate), ultimately from Proto-Indo-European *deḱ- (to offer).

Pronunciation

[edit]

Adjective

[edit]

दीक्षित (dīkṣitá)

  1. consecrated, initiated into
  2. prepared, ready fo
  3. performed

Declension

[edit]
Masculine a-stem declension of दीक्षित (dīkṣitá)
Singular Dual Plural
Nominative दीक्षितः
dīkṣitáḥ
दीक्षितौ / दीक्षिता¹
dīkṣitaú / dīkṣitā́¹
दीक्षिताः / दीक्षितासः¹
dīkṣitā́ḥ / dīkṣitā́saḥ¹
Vocative दीक्षित
dī́kṣita
दीक्षितौ / दीक्षिता¹
dī́kṣitau / dī́kṣitā¹
दीक्षिताः / दीक्षितासः¹
dī́kṣitāḥ / dī́kṣitāsaḥ¹
Accusative दीक्षितम्
dīkṣitám
दीक्षितौ / दीक्षिता¹
dīkṣitaú / dīkṣitā́¹
दीक्षितान्
dīkṣitā́n
Instrumental दीक्षितेन
dīkṣiténa
दीक्षिताभ्याम्
dīkṣitā́bhyām
दीक्षितैः / दीक्षितेभिः¹
dīkṣitaíḥ / dīkṣitébhiḥ¹
Dative दीक्षिताय
dīkṣitā́ya
दीक्षिताभ्याम्
dīkṣitā́bhyām
दीक्षितेभ्यः
dīkṣitébhyaḥ
Ablative दीक्षितात्
dīkṣitā́t
दीक्षिताभ्याम्
dīkṣitā́bhyām
दीक्षितेभ्यः
dīkṣitébhyaḥ
Genitive दीक्षितस्य
dīkṣitásya
दीक्षितयोः
dīkṣitáyoḥ
दीक्षितानाम्
dīkṣitā́nām
Locative दीक्षिते
dīkṣité
दीक्षितयोः
dīkṣitáyoḥ
दीक्षितेषु
dīkṣitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दीक्षिता (dīkṣitā́)
Singular Dual Plural
Nominative दीक्षिता
dīkṣitā́
दीक्षिते
dīkṣité
दीक्षिताः
dīkṣitā́ḥ
Vocative दीक्षिते
dī́kṣite
दीक्षिते
dī́kṣite
दीक्षिताः
dī́kṣitāḥ
Accusative दीक्षिताम्
dīkṣitā́m
दीक्षिते
dīkṣité
दीक्षिताः
dīkṣitā́ḥ
Instrumental दीक्षितया / दीक्षिता¹
dīkṣitáyā / dīkṣitā́¹
दीक्षिताभ्याम्
dīkṣitā́bhyām
दीक्षिताभिः
dīkṣitā́bhiḥ
Dative दीक्षितायै
dīkṣitā́yai
दीक्षिताभ्याम्
dīkṣitā́bhyām
दीक्षिताभ्यः
dīkṣitā́bhyaḥ
Ablative दीक्षितायाः / दीक्षितायै²
dīkṣitā́yāḥ / dīkṣitā́yai²
दीक्षिताभ्याम्
dīkṣitā́bhyām
दीक्षिताभ्यः
dīkṣitā́bhyaḥ
Genitive दीक्षितायाः / दीक्षितायै²
dīkṣitā́yāḥ / dīkṣitā́yai²
दीक्षितयोः
dīkṣitáyoḥ
दीक्षितानाम्
dīkṣitā́nām
Locative दीक्षितायाम्
dīkṣitā́yām
दीक्षितयोः
dīkṣitáyoḥ
दीक्षितासु
dīkṣitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दीक्षित (dīkṣitá)
Singular Dual Plural
Nominative दीक्षितम्
dīkṣitám
दीक्षिते
dīkṣité
दीक्षितानि / दीक्षिता¹
dīkṣitā́ni / dīkṣitā́¹
Vocative दीक्षित
dī́kṣita
दीक्षिते
dī́kṣite
दीक्षितानि / दीक्षिता¹
dī́kṣitāni / dī́kṣitā¹
Accusative दीक्षितम्
dīkṣitám
दीक्षिते
dīkṣité
दीक्षितानि / दीक्षिता¹
dīkṣitā́ni / dīkṣitā́¹
Instrumental दीक्षितेन
dīkṣiténa
दीक्षिताभ्याम्
dīkṣitā́bhyām
दीक्षितैः / दीक्षितेभिः¹
dīkṣitaíḥ / dīkṣitébhiḥ¹
Dative दीक्षिताय
dīkṣitā́ya
दीक्षिताभ्याम्
dīkṣitā́bhyām
दीक्षितेभ्यः
dīkṣitébhyaḥ
Ablative दीक्षितात्
dīkṣitā́t
दीक्षिताभ्याम्
dīkṣitā́bhyām
दीक्षितेभ्यः
dīkṣitébhyaḥ
Genitive दीक्षितस्य
dīkṣitásya
दीक्षितयोः
dīkṣitáyoḥ
दीक्षितानाम्
dīkṣitā́nām
Locative दीक्षिते
dīkṣité
दीक्षितयोः
dīkṣitáyoḥ
दीक्षितेषु
dīkṣitéṣu
Notes
  • ¹Vedic

Noun

[edit]

दीक्षित (dīkṣitá) stemm

  1. a priest engaged in a diksha

Declension

[edit]
Masculine a-stem declension of दीक्षित (dīkṣita)
Singular Dual Plural
Nominative दीक्षितः
dīkṣitaḥ
दीक्षितौ / दीक्षिता¹
dīkṣitau / dīkṣitā¹
दीक्षिताः / दीक्षितासः¹
dīkṣitāḥ / dīkṣitāsaḥ¹
Vocative दीक्षित
dīkṣita
दीक्षितौ / दीक्षिता¹
dīkṣitau / dīkṣitā¹
दीक्षिताः / दीक्षितासः¹
dīkṣitāḥ / dīkṣitāsaḥ¹
Accusative दीक्षितम्
dīkṣitam
दीक्षितौ / दीक्षिता¹
dīkṣitau / dīkṣitā¹
दीक्षितान्
dīkṣitān
Instrumental दीक्षितेन
dīkṣitena
दीक्षिताभ्याम्
dīkṣitābhyām
दीक्षितैः / दीक्षितेभिः¹
dīkṣitaiḥ / dīkṣitebhiḥ¹
Dative दीक्षिताय
dīkṣitāya
दीक्षिताभ्याम्
dīkṣitābhyām
दीक्षितेभ्यः
dīkṣitebhyaḥ
Ablative दीक्षितात्
dīkṣitāt
दीक्षिताभ्याम्
dīkṣitābhyām
दीक्षितेभ्यः
dīkṣitebhyaḥ
Genitive दीक्षितस्य
dīkṣitasya
दीक्षितयोः
dīkṣitayoḥ
दीक्षितानाम्
dīkṣitānām
Locative दीक्षिते
dīkṣite
दीक्षितयोः
dīkṣitayoḥ
दीक्षितेषु
dīkṣiteṣu
Notes
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “दीक्षित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0480.
  • Arthur Anthony Macdonell (1893) “दीक्षित”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 074
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “दीक्षित”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016