दुर्जन

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: दर्जन

Hindi[edit]

This term needs a translation to English. Please help out and add a translation, then remove the text {{rfdef}}.

Sanskrit[edit]

Etymology[edit]

दुस्- (dus-) +‎ जन (jana, man)

Noun[edit]

दुर्जन (dur-jana) stemm

  1. bad man, villain, scoundrel
  2. (in the plural) bad people

Declension[edit]

Masculine a-stem declension of दुर्जन
Nom. sg. दुर्जनः (durjanaḥ)
Gen. sg. दुर्जनस्य (durjanasya)
Singular Dual Plural
Nominative दुर्जनः (durjanaḥ) दुर्जनौ (durjanau) दुर्जनाः (durjanāḥ)
Vocative दुर्जन (durjana) दुर्जनौ (durjanau) दुर्जनाः (durjanāḥ)
Accusative दुर्जनम् (durjanam) दुर्जनौ (durjanau) दुर्जनान् (durjanān)
Instrumental दुर्जनेन (durjanena) दुर्जनाभ्याम् (durjanābhyām) दुर्जनैः (durjanaiḥ)
Dative दुर्जनाय (durjanāya) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Ablative दुर्जनात् (durjanāt) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Genitive दुर्जनस्य (durjanasya) दुर्जनयोः (durjanayoḥ) दुर्जनानाम् (durjanānām)
Locative दुर्जने (durjane) दुर्जनयोः (durjanayoḥ) दुर्जनेषु (durjaneṣu)

Adjective[edit]

दुर्जन (dur-jana)

  1. malicious, wicked

Declension[edit]

Masculine a-stem declension of दुर्जन
Nom. sg. दुर्जनः (durjanaḥ)
Gen. sg. दुर्जनस्य (durjanasya)
Singular Dual Plural
Nominative दुर्जनः (durjanaḥ) दुर्जनौ (durjanau) दुर्जनाः (durjanāḥ)
Vocative दुर्जन (durjana) दुर्जनौ (durjanau) दुर्जनाः (durjanāḥ)
Accusative दुर्जनम् (durjanam) दुर्जनौ (durjanau) दुर्जनान् (durjanān)
Instrumental दुर्जनेन (durjanena) दुर्जनाभ्याम् (durjanābhyām) दुर्जनैः (durjanaiḥ)
Dative दुर्जनाय (durjanāya) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Ablative दुर्जनात् (durjanāt) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Genitive दुर्जनस्य (durjanasya) दुर्जनयोः (durjanayoḥ) दुर्जनानाम् (durjanānām)
Locative दुर्जने (durjane) दुर्जनयोः (durjanayoḥ) दुर्जनेषु (durjaneṣu)
Feminine ā-stem declension of दुर्जन
Nom. sg. दुर्जना (durjanā)
Gen. sg. दुर्जनायाः (durjanāyāḥ)
Singular Dual Plural
Nominative दुर्जना (durjanā) दुर्जने (durjane) दुर्जनाः (durjanāḥ)
Vocative दुर्जने (durjane) दुर्जने (durjane) दुर्जनाः (durjanāḥ)
Accusative दुर्जनाम् (durjanām) दुर्जने (durjane) दुर्जनाः (durjanāḥ)
Instrumental दुर्जनया (durjanayā) दुर्जनाभ्याम् (durjanābhyām) दुर्जनाभिः (durjanābhiḥ)
Dative दुर्जनायै (durjanāyai) दुर्जनाभ्याम् (durjanābhyām) दुर्जनाभ्यः (durjanābhyaḥ)
Ablative दुर्जनायाः (durjanāyāḥ) दुर्जनाभ्याम् (durjanābhyām) दुर्जनाभ्यः (durjanābhyaḥ)
Genitive दुर्जनायाः (durjanāyāḥ) दुर्जनयोः (durjanayoḥ) दुर्जनानाम् (durjanānām)
Locative दुर्जनायाम् (durjanāyām) दुर्जनयोः (durjanayoḥ) दुर्जनासु (durjanāsu)
Neuter a-stem declension of दुर्जन
Nom. sg. दुर्जनम् (durjanam)
Gen. sg. दुर्जनस्य (durjanasya)
Singular Dual Plural
Nominative दुर्जनम् (durjanam) दुर्जने (durjane) दुर्जनानि (durjanāni)
Vocative दुर्जन (durjana) दुर्जने (durjane) दुर्जनानि (durjanāni)
Accusative दुर्जनम् (durjanam) दुर्जने (durjane) दुर्जनानि (durjanāni)
Instrumental दुर्जनेन (durjanena) दुर्जनाभ्याम् (durjanābhyām) दुर्जनैः (durjanaiḥ)
Dative दुर्जनाय (durjanāya) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Ablative दुर्जनात् (durjanāt) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Genitive दुर्जनस्य (durjanasya) दुर्जनयोः (durjanayoḥ) दुर्जनानाम् (durjanānām)
Locative दुर्जने (durjane) दुर्जनयोः (durjanayoḥ) दुर्जनेषु (durjaneṣu)

Descendants[edit]

References[edit]