दूळभ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *duẓḍábʰas, from Proto-Indo-Iranian *duždábʰas, from Proto-Indo-European *dus-dʰébʰos.

Pronunciation[edit]

Adjective[edit]

दूळभ (dūḷábha) stem

  1. (Vedic) difficult to deceive

Declension[edit]

Masculine a-stem declension of दूळभ
Nom. sg. दूळभः (dūḷabhaḥ)
Gen. sg. दूळभस्य (dūḷabhasya)
Singular Dual Plural
Nominative दूळभः (dūḷabhaḥ) दूळभौ (dūḷabhau) दूळभाः (dūḷabhāḥ)
Vocative दूळभ (dūḷabha) दूळभौ (dūḷabhau) दूळभाः (dūḷabhāḥ)
Accusative दूळभम् (dūḷabham) दूळभौ (dūḷabhau) दूळभान् (dūḷabhān)
Instrumental दूळभेन (dūḷabhena) दूळभाभ्याम् (dūḷabhābhyām) दूळभैः (dūḷabhaiḥ)
Dative दूळभाय (dūḷabhāya) दूळभाभ्याम् (dūḷabhābhyām) दूळभेभ्यः (dūḷabhebhyaḥ)
Ablative दूळभात् (dūḷabhāt) दूळभाभ्याम् (dūḷabhābhyām) दूळभेभ्यः (dūḷabhebhyaḥ)
Genitive दूळभस्य (dūḷabhasya) दूळभयोः (dūḷabhayoḥ) दूळभानाम् (dūḷabhānām)
Locative दूळभे (dūḷabhe) दूळभयोः (dūḷabhayoḥ) दूळभेषु (dūḷabheṣu)
Feminine ā-stem declension of दूळभ
Nom. sg. दूळभा (dūḷabhā)
Gen. sg. दूळभायाः (dūḷabhāyāḥ)
Singular Dual Plural
Nominative दूळभा (dūḷabhā) दूळभे (dūḷabhe) दूळभाः (dūḷabhāḥ)
Vocative दूळभे (dūḷabhe) दूळभे (dūḷabhe) दूळभाः (dūḷabhāḥ)
Accusative दूळभाम् (dūḷabhām) दूळभे (dūḷabhe) दूळभाः (dūḷabhāḥ)
Instrumental दूळभया (dūḷabhayā) दूळभाभ्याम् (dūḷabhābhyām) दूळभाभिः (dūḷabhābhiḥ)
Dative दूळभायै (dūḷabhāyai) दूळभाभ्याम् (dūḷabhābhyām) दूळभाभ्यः (dūḷabhābhyaḥ)
Ablative दूळभायाः (dūḷabhāyāḥ) दूळभाभ्याम् (dūḷabhābhyām) दूळभाभ्यः (dūḷabhābhyaḥ)
Genitive दूळभायाः (dūḷabhāyāḥ) दूळभयोः (dūḷabhayoḥ) दूळभानाम् (dūḷabhānām)
Locative दूळभायाम् (dūḷabhāyām) दूळभयोः (dūḷabhayoḥ) दूळभासु (dūḷabhāsu)
Neuter a-stem declension of दूळभ
Nom. sg. दूळभम् (dūḷabham)
Gen. sg. दूळभस्य (dūḷabhasya)
Singular Dual Plural
Nominative दूळभम् (dūḷabham) दूळभे (dūḷabhe) दूळभानि (dūḷabhāni)
Vocative दूळभ (dūḷabha) दूळभे (dūḷabhe) दूळभानि (dūḷabhāni)
Accusative दूळभम् (dūḷabham) दूळभे (dūḷabhe) दूळभानि (dūḷabhāni)
Instrumental दूळभेन (dūḷabhena) दूळभाभ्याम् (dūḷabhābhyām) दूळभैः (dūḷabhaiḥ)
Dative दूळभाय (dūḷabhāya) दूळभाभ्याम् (dūḷabhābhyām) दूळभेभ्यः (dūḷabhebhyaḥ)
Ablative दूळभात् (dūḷabhāt) दूळभाभ्याम् (dūḷabhābhyām) दूळभेभ्यः (dūḷabhebhyaḥ)
Genitive दूळभस्य (dūḷabhasya) दूळभयोः (dūḷabhayoḥ) दूळभानाम् (dūḷabhānām)
Locative दूळभे (dūḷabhe) दूळभयोः (dūḷabhayoḥ) दूळभेषु (dūḷabheṣu)