देवतासहायिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From देवता (devátā) +‎ सहाय (sahāya) +‎ -इन् (-in), literally accompanied [only] by the gods.

Pronunciation[edit]

Adjective[edit]

देवतासहायिन् (devatāsahāyin) stem

  1. alone

Declension[edit]

Masculine in-stem declension of देवतासहायिन् (devatāsahāyin)
Singular Dual Plural
Nominative देवतासहायी
devatāsahāyī
देवतासहायिनौ / देवतासहायिना¹
devatāsahāyinau / devatāsahāyinā¹
देवतासहायिनः
devatāsahāyinaḥ
Vocative देवतासहायिन्
devatāsahāyin
देवतासहायिनौ / देवतासहायिना¹
devatāsahāyinau / devatāsahāyinā¹
देवतासहायिनः
devatāsahāyinaḥ
Accusative देवतासहायिनम्
devatāsahāyinam
देवतासहायिनौ / देवतासहायिना¹
devatāsahāyinau / devatāsahāyinā¹
देवतासहायिनः
devatāsahāyinaḥ
Instrumental देवतासहायिना
devatāsahāyinā
देवतासहायिभ्याम्
devatāsahāyibhyām
देवतासहायिभिः
devatāsahāyibhiḥ
Dative देवतासहायिने
devatāsahāyine
देवतासहायिभ्याम्
devatāsahāyibhyām
देवतासहायिभ्यः
devatāsahāyibhyaḥ
Ablative देवतासहायिनः
devatāsahāyinaḥ
देवतासहायिभ्याम्
devatāsahāyibhyām
देवतासहायिभ्यः
devatāsahāyibhyaḥ
Genitive देवतासहायिनः
devatāsahāyinaḥ
देवतासहायिनोः
devatāsahāyinoḥ
देवतासहायिनाम्
devatāsahāyinām
Locative देवतासहायिनि
devatāsahāyini
देवतासहायिनोः
devatāsahāyinoḥ
देवतासहायिषु
devatāsahāyiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of देवतासहायिनी (devatāsahāyinī)
Singular Dual Plural
Nominative देवतासहायिनी
devatāsahāyinī
देवतासहायिन्यौ / देवतासहायिनी¹
devatāsahāyinyau / devatāsahāyinī¹
देवतासहायिन्यः / देवतासहायिनीः¹
devatāsahāyinyaḥ / devatāsahāyinīḥ¹
Vocative देवतासहायिनि
devatāsahāyini
देवतासहायिन्यौ / देवतासहायिनी¹
devatāsahāyinyau / devatāsahāyinī¹
देवतासहायिन्यः / देवतासहायिनीः¹
devatāsahāyinyaḥ / devatāsahāyinīḥ¹
Accusative देवतासहायिनीम्
devatāsahāyinīm
देवतासहायिन्यौ / देवतासहायिनी¹
devatāsahāyinyau / devatāsahāyinī¹
देवतासहायिनीः
devatāsahāyinīḥ
Instrumental देवतासहायिन्या
devatāsahāyinyā
देवतासहायिनीभ्याम्
devatāsahāyinībhyām
देवतासहायिनीभिः
devatāsahāyinībhiḥ
Dative देवतासहायिन्यै
devatāsahāyinyai
देवतासहायिनीभ्याम्
devatāsahāyinībhyām
देवतासहायिनीभ्यः
devatāsahāyinībhyaḥ
Ablative देवतासहायिन्याः / देवतासहायिन्यै²
devatāsahāyinyāḥ / devatāsahāyinyai²
देवतासहायिनीभ्याम्
devatāsahāyinībhyām
देवतासहायिनीभ्यः
devatāsahāyinībhyaḥ
Genitive देवतासहायिन्याः / देवतासहायिन्यै²
devatāsahāyinyāḥ / devatāsahāyinyai²
देवतासहायिन्योः
devatāsahāyinyoḥ
देवतासहायिनीनाम्
devatāsahāyinīnām
Locative देवतासहायिन्याम्
devatāsahāyinyām
देवतासहायिन्योः
devatāsahāyinyoḥ
देवतासहायिनीषु
devatāsahāyinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of देवतासहायिन् (devatāsahāyin)
Singular Dual Plural
Nominative देवतासहायि
devatāsahāyi
देवतासहायिनी
devatāsahāyinī
देवतासहायीनि
devatāsahāyīni
Vocative देवतासहायि / देवतासहायिन्
devatāsahāyi / devatāsahāyin
देवतासहायिनी
devatāsahāyinī
देवतासहायीनि
devatāsahāyīni
Accusative देवतासहायि
devatāsahāyi
देवतासहायिनी
devatāsahāyinī
देवतासहायीनि
devatāsahāyīni
Instrumental देवतासहायिना
devatāsahāyinā
देवतासहायिभ्याम्
devatāsahāyibhyām
देवतासहायिभिः
devatāsahāyibhiḥ
Dative देवतासहायिने
devatāsahāyine
देवतासहायिभ्याम्
devatāsahāyibhyām
देवतासहायिभ्यः
devatāsahāyibhyaḥ
Ablative देवतासहायिनः
devatāsahāyinaḥ
देवतासहायिभ्याम्
devatāsahāyibhyām
देवतासहायिभ्यः
devatāsahāyibhyaḥ
Genitive देवतासहायिनः
devatāsahāyinaḥ
देवतासहायिनोः
devatāsahāyinoḥ
देवतासहायिनाम्
devatāsahāyinām
Locative देवतासहायिनि
devatāsahāyini
देवतासहायिनोः
devatāsahāyinoḥ
देवतासहायिषु
devatāsahāyiṣu

Further reading[edit]