द्यौष्पितृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *Dyḗws ph₂tḗr. By surface analysis, द्यौस् (dyaús, nominative singular of द्यु (dyú, sky)) +‎ पितृ (pitṛ́, father). Cognate with Proto-Italic *djous patēr (whence Latin Iuppiter), Ancient Greek Ζεῦ πάτερ (Zeû páter), Illyrian *Dei-pátrous.

Pronunciation[edit]

Proper noun[edit]

द्यौष्पितृ (dyáuṣpitṛ́) stemm

  1. Dyaus Pita, Father Sky
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.51.5:
      द्यौ॒ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः।
      विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त॥
      dyauṣpítaḥ pṛ́thivi mā́tarádhrugágne bhrātarvasavo mṛḷátā naḥ.
      víśva ādityā adite sajóṣā asmábhyaṃ śárma bahuláṃ ví yanta.
      Father Heaven, innocent mother Earth, brother Agni, and you, Vasus, grant us happiness; all you sons of Aditi, and you Aditi, alike well-pleased, bestow upon us ample felicity.

Declension[edit]

Masculine ṛ-stem declension of द्यौष्पितृ (dyaúṣpitṛ́)
Singular Dual Plural
Nominative द्यौष्पिता
dyaúṣpitā
द्यौष्पितरौ / द्यौष्पितरा¹
dyaúṣpitarau / dyaúṣpitarā¹
द्यौष्पितरः
dyaúṣpitaraḥ
Vocative द्यौष्पितः
dyaúṣpitaḥ
द्यौष्पितरौ / द्यौष्पितरा¹
dyaúṣpitarau / dyaúṣpitarā¹
द्यौष्पितरः
dyaúṣpitaraḥ
Accusative द्यौष्पितरम्
dyaúṣpitaram
द्यौष्पितरौ / द्यौष्पितरा¹
dyaúṣpitarau / dyaúṣpitarā¹
द्यौष्पितॄन् / द्यौष्पितरः
dyaúṣpitṝ́n / dyaúṣpitaraḥ
Instrumental द्यौष्पित्रा
dyaúṣpitrā
द्यौष्पितृभ्याम्
dyaúṣpitṛ́bhyām
द्यौष्पितृभिः
dyaúṣpitṛ́bhiḥ
Dative द्यौष्पित्रे
dyaúṣpitre
द्यौष्पितृभ्याम्
dyaúṣpitṛ́bhyām
द्यौष्पितृभ्यः
dyaúṣpitṛ́bhyaḥ
Ablative द्यौष्पितुः
dyaúṣpituḥ
द्यौष्पितृभ्याम्
dyaúṣpitṛ́bhyām
द्यौष्पितृभ्यः
dyaúṣpitṛ́bhyaḥ
Genitive द्यौष्पितुः
dyaúṣpituḥ
द्यौष्पित्रोः
dyaúṣpitroḥ
द्यौष्पितॄणाम्
dyaúṣpitṝṇām
Locative द्यौष्पितरि
dyaúṣpitari
द्यौष्पित्रोः
dyaúṣpitroḥ
द्यौष्पितृषु
dyaúṣpitṛ́ṣu
Notes
  • ¹Vedic