धुनि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *dʰún-is, from *dʰwen- (to make noise). Cognate with English din. Also related to ध्वनि (dhvani).

Pronunciation[edit]

Adjective[edit]

धुनि (dhúni) stem

  1. noisy, boisterous, roaring loudly, sounding
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.87.3:
      प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे ।
      ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः ॥
      praiṣāmajmeṣu vithureva rejate bhūmiryāmeṣu yaddha yuñjate śubhe.
      te krīḷayo dhunayo bhrājadṛṣṭayaḥ svayaṃ mahitvaṃ panayanta dhūtayaḥ.
      At their racings the Earth trembles as if weak and worn, when they yoke their cars for victory on their ways.
      They, sportive, boisterous, armed with glittering spears, causing tremors, admire their own might.

Declension[edit]

Masculine i-stem declension of धुनि (dhúni)
Singular Dual Plural
Nominative धुनिः
dhúniḥ
धुनी
dhúnī
धुनयः
dhúnayaḥ
Vocative धुने
dhúne
धुनी
dhúnī
धुनयः
dhúnayaḥ
Accusative धुनिम्
dhúnim
धुनी
dhúnī
धुनीन्
dhúnīn
Instrumental धुनिना / धुन्या¹
dhúninā / dhúnyā¹
धुनिभ्याम्
dhúnibhyām
धुनिभिः
dhúnibhiḥ
Dative धुनये
dhúnaye
धुनिभ्याम्
dhúnibhyām
धुनिभ्यः
dhúnibhyaḥ
Ablative धुनेः / धुन्यः¹
dhúneḥ / dhúnyaḥ¹
धुनिभ्याम्
dhúnibhyām
धुनिभ्यः
dhúnibhyaḥ
Genitive धुनेः / धुन्यः¹
dhúneḥ / dhúnyaḥ¹
धुन्योः
dhúnyoḥ
धुनीनाम्
dhúnīnām
Locative धुनौ / धुना¹
dhúnau / dhúnā¹
धुन्योः
dhúnyoḥ
धुनिषु
dhúniṣu
Notes
  • ¹Vedic
Feminine i-stem declension of धुनि (dhúni)
Singular Dual Plural
Nominative धुनिः
dhúniḥ
धुनी
dhúnī
धुनयः
dhúnayaḥ
Vocative धुने
dhúne
धुनी
dhúnī
धुनयः
dhúnayaḥ
Accusative धुनिम्
dhúnim
धुनी
dhúnī
धुनीः
dhúnīḥ
Instrumental धुन्या / धुनी¹
dhúnyā / dhúnī¹
धुनिभ्याम्
dhúnibhyām
धुनिभिः
dhúnibhiḥ
Dative धुनये / धुन्यै² / धुनी¹
dhúnaye / dhúnyai² / dhúnī¹
धुनिभ्याम्
dhúnibhyām
धुनिभ्यः
dhúnibhyaḥ
Ablative धुनेः / धुन्याः² / धुन्यै³
dhúneḥ / dhúnyāḥ² / dhúnyai³
धुनिभ्याम्
dhúnibhyām
धुनिभ्यः
dhúnibhyaḥ
Genitive धुनेः / धुन्याः² / धुन्यै³
dhúneḥ / dhúnyāḥ² / dhúnyai³
धुन्योः
dhúnyoḥ
धुनीनाम्
dhúnīnām
Locative धुनौ / धुन्याम्² / धुना¹
dhúnau / dhúnyām² / dhúnā¹
धुन्योः
dhúnyoḥ
धुनिषु
dhúniṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of धुनि (dhúni)
Singular Dual Plural
Nominative धुनि
dhúni
धुनिनी
dhúninī
धुनीनि / धुनि¹ / धुनी¹
dhúnīni / dhúni¹ / dhúnī¹
Vocative धुनि / धुने
dhúni / dhúne
धुनिनी
dhúninī
धुनीनि / धुनि¹ / धुनी¹
dhúnīni / dhúni¹ / dhúnī¹
Accusative धुनि
dhúni
धुनिनी
dhúninī
धुनीनि / धुनि¹ / धुनी¹
dhúnīni / dhúni¹ / dhúnī¹
Instrumental धुनिना / धुन्या¹
dhúninā / dhúnyā¹
धुनिभ्याम्
dhúnibhyām
धुनिभिः
dhúnibhiḥ
Dative धुनिने / धुनये¹
dhúnine / dhúnaye¹
धुनिभ्याम्
dhúnibhyām
धुनिभ्यः
dhúnibhyaḥ
Ablative धुनिनः / धुनेः¹
dhúninaḥ / dhúneḥ¹
धुनिभ्याम्
dhúnibhyām
धुनिभ्यः
dhúnibhyaḥ
Genitive धुनिनः / धुनेः¹
dhúninaḥ / dhúneḥ¹
धुनिनोः
dhúninoḥ
धुनीनाम्
dhúnīnām
Locative धुनिनि / धुनौ¹ / धुना¹
dhúnini / dhúnau¹ / dhúnā¹
धुनिनोः
dhúninoḥ
धुनिषु
dhúniṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Paisaci Prakrit:
  • Sauraseni Prakrit: 𑀥𑀼𑀡𑀺 (dhuṇi)

Further reading[edit]