नूतन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

नूतन (nū́tana) stem

  1. current, modern
  2. new, fresh, novel, young

Declension[edit]

Masculine a-stem declension of नूतन (nū́tana)
Singular Dual Plural
Nominative नूतनः
nū́tanaḥ
नूतनौ / नूतना¹
nū́tanau / nū́tanā¹
नूतनाः / नूतनासः¹
nū́tanāḥ / nū́tanāsaḥ¹
Vocative नूतन
nū́tana
नूतनौ / नूतना¹
nū́tanau / nū́tanā¹
नूतनाः / नूतनासः¹
nū́tanāḥ / nū́tanāsaḥ¹
Accusative नूतनम्
nū́tanam
नूतनौ / नूतना¹
nū́tanau / nū́tanā¹
नूतनान्
nū́tanān
Instrumental नूतनेन
nū́tanena
नूतनाभ्याम्
nū́tanābhyām
नूतनैः / नूतनेभिः¹
nū́tanaiḥ / nū́tanebhiḥ¹
Dative नूतनाय
nū́tanāya
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
Ablative नूतनात्
nū́tanāt
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
Genitive नूतनस्य
nū́tanasya
नूतनयोः
nū́tanayoḥ
नूतनानाम्
nū́tanānām
Locative नूतने
nū́tane
नूतनयोः
nū́tanayoḥ
नूतनेषु
nū́taneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नूतना (nū́tanā)
Singular Dual Plural
Nominative नूतना
nū́tanā
नूतने
nū́tane
नूतनाः
nū́tanāḥ
Vocative नूतने
nū́tane
नूतने
nū́tane
नूतनाः
nū́tanāḥ
Accusative नूतनाम्
nū́tanām
नूतने
nū́tane
नूतनाः
nū́tanāḥ
Instrumental नूतनया / नूतना¹
nū́tanayā / nū́tanā¹
नूतनाभ्याम्
nū́tanābhyām
नूतनाभिः
nū́tanābhiḥ
Dative नूतनायै
nū́tanāyai
नूतनाभ्याम्
nū́tanābhyām
नूतनाभ्यः
nū́tanābhyaḥ
Ablative नूतनायाः / नूतनायै²
nū́tanāyāḥ / nū́tanāyai²
नूतनाभ्याम्
nū́tanābhyām
नूतनाभ्यः
nū́tanābhyaḥ
Genitive नूतनायाः / नूतनायै²
nū́tanāyāḥ / nū́tanāyai²
नूतनयोः
nū́tanayoḥ
नूतनानाम्
nū́tanānām
Locative नूतनायाम्
nū́tanāyām
नूतनयोः
nū́tanayoḥ
नूतनासु
nū́tanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नूतन (nū́tana)
Singular Dual Plural
Nominative नूतनम्
nū́tanam
नूतने
nū́tane
नूतनानि / नूतना¹
nū́tanāni / nū́tanā¹
Vocative नूतन
nū́tana
नूतने
nū́tane
नूतनानि / नूतना¹
nū́tanāni / nū́tanā¹
Accusative नूतनम्
nū́tanam
नूतने
nū́tane
नूतनानि / नूतना¹
nū́tanāni / nū́tanā¹
Instrumental नूतनेन
nū́tanena
नूतनाभ्याम्
nū́tanābhyām
नूतनैः / नूतनेभिः¹
nū́tanaiḥ / nū́tanebhiḥ¹
Dative नूतनाय
nū́tanāya
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
Ablative नूतनात्
nū́tanāt
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
Genitive नूतनस्य
nū́tanasya
नूतनयोः
nū́tanayoḥ
नूतनानाम्
nū́tanānām
Locative नूतने
nū́tane
नूतनयोः
nū́tanayoḥ
नूतनेषु
nū́taneṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Odia: ନୂତନ (nutônô)