न्यून

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit न्यून (nyū́na).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /njuːn/, [njũːn]

Adjective[edit]

न्यून (nyūn) (indeclinable) (rare, formal)

  1. less (in lower degree; to smaller extent)
  2. little (not much)
  3. small

Synonyms[edit]

Hypernyms[edit]

Related terms[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From नि (ni) +‎ ऊन (ūna).

Pronunciation[edit]

Adjective[edit]

न्यून (nyū̀na) stem (metrical Vedic níyūna)

  1. less, diminished, defective, deficient
    Synonym: ऊन (ūna)
    Antonyms: अनून (anūna), अन्यून (anyūna)
    • c. 700 BCE, Śatapatha Brāhmaṇa 6.3.3.26:
      समंबिला योनिर्वा इयं रेत इदं यद्वै रेतसो योनिमतिरिच्यतेऽमुया तद्भवत्यथ यन्न्यूनं व्यृद्धं तदेतद्वै रेतसः समृद्धं यत्समम्बिलं चतुःस्रक्तिरेष कूपो भवति चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यः खनति
      samaṃbilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyateʼmuyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tadetadvai retasaḥ samṛddhaṃ yatsamambilaṃ catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanati
      It (the lump of clay) should be as large as the hole: thus this earth (or clay) becomes his (Agni's) self. And as to its (being) as large as the hole, -- this earth is the womb, and this clay is seed; and whatever part of the seed exceeds the womb, becomes useless; and what is deficient, is unsuccessful; but that part of the seed which is within the hole is successful. Four-cornered is this hole, for there are four quarters: from all the four quarters he thus digs him out.
  2. having a defect in the feet

Declension[edit]

Masculine a-stem declension of न्यून (nyū̀na)
Singular Dual Plural
Nominative न्यूनः
nyū̀naḥ
न्यूनौ / न्यूना¹
nyū̀nau / nyū̀nā¹
न्यूनाः / न्यूनासः¹
nyū̀nāḥ / nyū̀nāsaḥ¹
Vocative न्यून
nyū́na
न्यूनौ / न्यूना¹
nyū́nau / nyū́nā¹
न्यूनाः / न्यूनासः¹
nyū́nāḥ / nyū́nāsaḥ¹
Accusative न्यूनम्
nyū̀nam
न्यूनौ / न्यूना¹
nyū̀nau / nyū̀nā¹
न्यूनान्
nyū̀nān
Instrumental न्यूनेन
nyū̀nena
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनैः / न्यूनेभिः¹
nyū̀naiḥ / nyū̀nebhiḥ¹
Dative न्यूनाय
nyū̀nāya
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनेभ्यः
nyū̀nebhyaḥ
Ablative न्यूनात्
nyū̀nāt
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनेभ्यः
nyū̀nebhyaḥ
Genitive न्यूनस्य
nyū̀nasya
न्यूनयोः
nyū̀nayoḥ
न्यूनानाम्
nyū̀nānām
Locative न्यूने
nyū̀ne
न्यूनयोः
nyū̀nayoḥ
न्यूनेषु
nyū̀neṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of न्यूना (nyū̀nā)
Singular Dual Plural
Nominative न्यूना
nyū̀nā
न्यूने
nyū̀ne
न्यूनाः
nyū̀nāḥ
Vocative न्यूने
nyū́ne
न्यूने
nyū́ne
न्यूनाः
nyū́nāḥ
Accusative न्यूनाम्
nyū̀nām
न्यूने
nyū̀ne
न्यूनाः
nyū̀nāḥ
Instrumental न्यूनया / न्यूना¹
nyū̀nayā / nyū̀nā¹
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनाभिः
nyū̀nābhiḥ
Dative न्यूनायै
nyū̀nāyai
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनाभ्यः
nyū̀nābhyaḥ
Ablative न्यूनायाः / न्यूनायै²
nyū̀nāyāḥ / nyū̀nāyai²
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनाभ्यः
nyū̀nābhyaḥ
Genitive न्यूनायाः / न्यूनायै²
nyū̀nāyāḥ / nyū̀nāyai²
न्यूनयोः
nyū̀nayoḥ
न्यूनानाम्
nyū̀nānām
Locative न्यूनायाम्
nyū̀nāyām
न्यूनयोः
nyū̀nayoḥ
न्यूनासु
nyū̀nāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of न्यून (nyū̀na)
Singular Dual Plural
Nominative न्यूनम्
nyū̀nam
न्यूने
nyū̀ne
न्यूनानि / न्यूना¹
nyū̀nāni / nyū̀nā¹
Vocative न्यून
nyū́na
न्यूने
nyū́ne
न्यूनानि / न्यूना¹
nyū́nāni / nyū́nā¹
Accusative न्यूनम्
nyū̀nam
न्यूने
nyū̀ne
न्यूनानि / न्यूना¹
nyū̀nāni / nyū̀nā¹
Instrumental न्यूनेन
nyū̀nena
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनैः / न्यूनेभिः¹
nyū̀naiḥ / nyū̀nebhiḥ¹
Dative न्यूनाय
nyū̀nāya
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनेभ्यः
nyū̀nebhyaḥ
Ablative न्यूनात्
nyū̀nāt
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनेभ्यः
nyū̀nebhyaḥ
Genitive न्यूनस्य
nyū̀nasya
न्यूनयोः
nyū̀nayoḥ
न्यूनानाम्
nyū̀nānām
Locative न्यूने
nyū̀ne
न्यूनयोः
nyū̀nayoḥ
न्यूनेषु
nyū̀neṣu
Notes
  • ¹Vedic

Noun[edit]

न्यून (nyū̀na) stemn

  1. vulva

Declension[edit]

Neuter a-stem declension of न्यून (nyū̀na)
Singular Dual Plural
Nominative न्यूनम्
nyū̀nam
न्यूने
nyū̀ne
न्यूनानि / न्यूना¹
nyū̀nāni / nyū̀nā¹
Vocative न्यून
nyū́na
न्यूने
nyū́ne
न्यूनानि / न्यूना¹
nyū́nāni / nyū́nā¹
Accusative न्यूनम्
nyū̀nam
न्यूने
nyū̀ne
न्यूनानि / न्यूना¹
nyū̀nāni / nyū̀nā¹
Instrumental न्यूनेन
nyū̀nena
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनैः / न्यूनेभिः¹
nyū̀naiḥ / nyū̀nebhiḥ¹
Dative न्यूनाय
nyū̀nāya
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनेभ्यः
nyū̀nebhyaḥ
Ablative न्यूनात्
nyū̀nāt
न्यूनाभ्याम्
nyū̀nābhyām
न्यूनेभ्यः
nyū̀nebhyaḥ
Genitive न्यूनस्य
nyū̀nasya
न्यूनयोः
nyū̀nayoḥ
न्यूनानाम्
nyū̀nānām
Locative न्यूने
nyū̀ne
न्यूनयोः
nyū̀nayoḥ
न्यूनेषु
nyū̀neṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]