पञ्चमी विभक्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

पञ्चमी विभक्ति (pañcamī vibhakti) stemf

  1. (grammar) ablative case

Declension[edit]

Feminine i-stem declension of पञ्चमी विभक्ति (pañcamī vibhakti)
Singular Dual Plural
Nominative पञ्चमी विभक्तिः
pañcamī vibhaktiḥ
पञ्चमी विभक्ती
pañcamī vibhaktī
पञ्चमी विभक्तयः
pañcamī vibhaktayaḥ
Vocative पञ्चमी विभक्ते
pañcamī vibhakte
पञ्चमी विभक्ती
pañcamī vibhaktī
पञ्चमी विभक्तयः
pañcamī vibhaktayaḥ
Accusative पञ्चमी विभक्तिम्
pañcamī vibhaktim
पञ्चमी विभक्ती
pañcamī vibhaktī
पञ्चमी विभक्तीः
pañcamī vibhaktīḥ
Instrumental पञ्चमी विभक्त्या / पञ्चमी विभक्ती¹
pañcamī vibhaktyā / pañcamī vibhaktī¹
पञ्चमी विभक्तिभ्याम्
pañcamī vibhaktibhyām
पञ्चमी विभक्तिभिः
pañcamī vibhaktibhiḥ
Dative पञ्चमी विभक्तये / पञ्चमी विभक्त्यै² / पञ्चमी विभक्ती¹
pañcamī vibhaktaye / pañcamī vibhaktyai² / pañcamī vibhaktī¹
पञ्चमी विभक्तिभ्याम्
pañcamī vibhaktibhyām
पञ्चमी विभक्तिभ्यः
pañcamī vibhaktibhyaḥ
Ablative पञ्चमी विभक्तेः / पञ्चमी विभक्त्याः² / पञ्चमी विभक्त्यै³
pañcamī vibhakteḥ / pañcamī vibhaktyāḥ² / pañcamī vibhaktyai³
पञ्चमी विभक्तिभ्याम्
pañcamī vibhaktibhyām
पञ्चमी विभक्तिभ्यः
pañcamī vibhaktibhyaḥ
Genitive पञ्चमी विभक्तेः / पञ्चमी विभक्त्याः² / पञ्चमी विभक्त्यै³
pañcamī vibhakteḥ / pañcamī vibhaktyāḥ² / pañcamī vibhaktyai³
पञ्चमी विभक्त्योः
pañcamī vibhaktyoḥ
पञ्चमी विभक्तीनाम्
pañcamī vibhaktīnām
Locative पञ्चमी विभक्तौ / पञ्चमी विभक्त्याम्² / पञ्चमी विभक्ता¹
pañcamī vibhaktau / pañcamī vibhaktyām² / pañcamī vibhaktā¹
पञ्चमी विभक्त्योः
pañcamī vibhaktyoḥ
पञ्चमी विभक्तिषु
pañcamī vibhaktiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas