पितामह

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

पितृ (pitṛ́, father) +‎ मह (mahá, great).

Pronunciation[edit]

Noun[edit]

पितामह (pitāmahá) stemm

  1. paternal grandfather

Declension[edit]

Masculine a-stem declension of पितामह (pitāmahá)
Singular Dual Plural
Nominative पितामहः
pitāmaháḥ
पितामहौ / पितामहा¹
pitāmahaú / pitāmahā́¹
पितामहाः / पितामहासः¹
pitāmahā́ḥ / pitāmahā́saḥ¹
Vocative पितामह
pítāmaha
पितामहौ / पितामहा¹
pítāmahau / pítāmahā¹
पितामहाः / पितामहासः¹
pítāmahāḥ / pítāmahāsaḥ¹
Accusative पितामहम्
pitāmahám
पितामहौ / पितामहा¹
pitāmahaú / pitāmahā́¹
पितामहान्
pitāmahā́n
Instrumental पितामहेन
pitāmahéna
पितामहाभ्याम्
pitāmahā́bhyām
पितामहैः / पितामहेभिः¹
pitāmahaíḥ / pitāmahébhiḥ¹
Dative पितामहाय
pitāmahā́ya
पितामहाभ्याम्
pitāmahā́bhyām
पितामहेभ्यः
pitāmahébhyaḥ
Ablative पितामहात्
pitāmahā́t
पितामहाभ्याम्
pitāmahā́bhyām
पितामहेभ्यः
pitāmahébhyaḥ
Genitive पितामहस्य
pitāmahásya
पितामहयोः
pitāmaháyoḥ
पितामहानाम्
pitāmahā́nām
Locative पितामहे
pitāmahé
पितामहयोः
pitāmaháyoḥ
पितामहेषु
pitāmahéṣu
Notes
  • ¹Vedic