पूय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit पूय (pū́ya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /puːj/

Noun[edit]

पूय (pūym

  1. (rare, formal) purulent matter, pus
    Synonyms: पीप (pīp), मवाद (mavād), पस (pas)

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *púHyas, ultimately from *puH- (putrid, foul; pus). Cognate with Ancient Greek πῦον (pûon, discharge from a sore), Latin pūs (pus), Old English fūl (whence English foul). The Sanskrit root is पूय् (pūy), reflecting the interpretation of the semivowel in पूयति (pūyati) as part of the root and not the conjugation.

Pronunciation[edit]

Noun[edit]

पूय (pū́ya) stemm or n

  1. purulent matter, pus
    Synonyms: see Thesaurus:पूय
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.10.24:
      ववृषू रुधिरौघासृक्पूयविण्मूत्रमेदसः। निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ॥
      vavṛṣū rudhiraughāsṛkpūyaviṇmūtramedasaḥ. nipeturgaganādasya kabandhānyagratoʼnagha.
      My dear faultless Vidura, in that rainfall there was blood, mucus, pus, stool, urine and marrow falling heavily before Dhruva Mahārāja, and there were trunks of bodies falling from the sky.
  2. suppuration, discharge from a sore or wound

Declension[edit]

Masculine a-stem declension of पूय (pū́ya)
Singular Dual Plural
Nominative पूयः
pū́yaḥ
पूयौ / पूया¹
pū́yau / pū́yā¹
पूयाः / पूयासः¹
pū́yāḥ / pū́yāsaḥ¹
Vocative पूय
pū́ya
पूयौ / पूया¹
pū́yau / pū́yā¹
पूयाः / पूयासः¹
pū́yāḥ / pū́yāsaḥ¹
Accusative पूयम्
pū́yam
पूयौ / पूया¹
pū́yau / pū́yā¹
पूयान्
pū́yān
Instrumental पूयेन
pū́yena
पूयाभ्याम्
pū́yābhyām
पूयैः / पूयेभिः¹
pū́yaiḥ / pū́yebhiḥ¹
Dative पूयाय
pū́yāya
पूयाभ्याम्
pū́yābhyām
पूयेभ्यः
pū́yebhyaḥ
Ablative पूयात्
pū́yāt
पूयाभ्याम्
pū́yābhyām
पूयेभ्यः
pū́yebhyaḥ
Genitive पूयस्य
pū́yasya
पूययोः
pū́yayoḥ
पूयानाम्
pū́yānām
Locative पूये
pū́ye
पूययोः
pū́yayoḥ
पूयेषु
pū́yeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of पूय (pū́ya)
Singular Dual Plural
Nominative पूयम्
pū́yam
पूये
pū́ye
पूयानि / पूया¹
pū́yāni / pū́yā¹
Vocative पूय
pū́ya
पूये
pū́ye
पूयानि / पूया¹
pū́yāni / pū́yā¹
Accusative पूयम्
pū́yam
पूये
pū́ye
पूयानि / पूया¹
pū́yāni / pū́yā¹
Instrumental पूयेन
pū́yena
पूयाभ्याम्
pū́yābhyām
पूयैः / पूयेभिः¹
pū́yaiḥ / pū́yebhiḥ¹
Dative पूयाय
pū́yāya
पूयाभ्याम्
pū́yābhyām
पूयेभ्यः
pū́yebhyaḥ
Ablative पूयात्
pū́yāt
पूयाभ्याम्
pū́yābhyām
पूयेभ्यः
pū́yebhyaḥ
Genitive पूयस्य
pū́yasya
पूययोः
pū́yayoḥ
पूयानाम्
pū́yānām
Locative पूये
pū́ye
पूययोः
pū́yayoḥ
पूयेषु
pū́yeṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]