बभ्रु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

From Proto-Indo-European *bʰebʰrús (brown). See Etymology 2 for more.

Adjective[edit]

बभ्रु (babhrú) stem

  1. deep brown, reddish brown, tawny
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.63.4:
      एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः
      सोमा ऋतस्य धारया॥
      eté asṛgramāśávó’ti hvárāṃsi babhrávaḥ.
      sómā ṛtásya dhā́rayā.
      These Somas swift and brown of hue, in stream of solemn sacrifice
      Have flowed through twisted obstacles.
Declension[edit]
Masculine u-stem declension of बभ्रु (babhrú)
Singular Dual Plural
Nominative बभ्रुः
babhrúḥ
बभ्रू
babhrū́
बभ्रवः
babhrávaḥ
Vocative बभ्रो
bábhro
बभ्रू
bábhrū
बभ्रवः
bábhravaḥ
Accusative बभ्रुम्
babhrúm
बभ्रू
babhrū́
बभ्रून्
babhrū́n
Instrumental बभ्रुणा / बभ्र्वा¹
babhrúṇā / babhrvā́¹
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभिः
babhrúbhiḥ
Dative बभ्रवे
babhráve
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभ्यः
babhrúbhyaḥ
Ablative बभ्रोः
babhróḥ
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभ्यः
babhrúbhyaḥ
Genitive बभ्रोः
babhróḥ
बभ्र्वोः
babhrvóḥ
बभ्रूणाम्
babhrūṇā́m
Locative बभ्रौ
babhraú
बभ्र्वोः
babhrvóḥ
बभ्रुषु
babhrúṣu
Notes
  • ¹Vedic
Feminine ū-stem declension of बभ्रू (babhrū́)
Singular Dual Plural
Nominative बभ्रूः
babhrū́ḥ
बभ्र्वौ / बभ्रू¹
babhrvaù / babhrū́¹
बभ्र्वः / बभ्रूः¹
babhrvàḥ / babhrū́ḥ¹
Vocative बभ्रु
bábhru
बभ्र्वौ / बभ्रू¹
bábhrvau / bábhrū¹
बभ्र्वः / बभ्रूः¹
bábhrvaḥ / bábhrūḥ¹
Accusative बभ्रूम्
babhrū́m
बभ्र्वौ / बभ्रू¹
babhrvaù / babhrū́¹
बभ्रूः
babhrū́ḥ
Instrumental बभ्र्वा
babhrvā́
बभ्रूभ्याम्
babhrū́bhyām
बभ्रूभिः
babhrū́bhiḥ
Dative बभ्र्वै
babhrvaí
बभ्रूभ्याम्
babhrū́bhyām
बभ्रूभ्यः
babhrū́bhyaḥ
Ablative बभ्र्वाः / बभ्र्वै²
babhrvā́ḥ / babhrvaí²
बभ्रूभ्याम्
babhrū́bhyām
बभ्रूभ्यः
babhrū́bhyaḥ
Genitive बभ्र्वाः / बभ्र्वै²
babhrvā́ḥ / babhrvaí²
बभ्र्वोः
babhrvóḥ
बभ्रूणाम्
babhrū́ṇām
Locative बभ्र्वाम्
babhrvā́m
बभ्र्वोः
babhrvóḥ
बभ्रूषु
babhrū́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of बभ्रु (babhrú)
Singular Dual Plural
Nominative बभ्रु
babhrú
बभ्रुणी
babhrúṇī
बभ्रूणि / बभ्रु¹ / बभ्रू¹
babhrū́ṇi / babhrú¹ / babhrū́¹
Vocative बभ्रु / बभ्रो
bábhru / bábhro
बभ्रुणी
bábhruṇī
बभ्रूणि / बभ्रु¹ / बभ्रू¹
bábhrūṇi / bábhru¹ / bábhrū¹
Accusative बभ्रु
babhrú
बभ्रुणी
babhrúṇī
बभ्रूणि / बभ्रु¹ / बभ्रू¹
babhrū́ṇi / babhrú¹ / babhrū́¹
Instrumental बभ्रुणा / बभ्र्वा¹
babhrúṇā / babhrvā́¹
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभिः
babhrúbhiḥ
Dative बभ्रुणे / बभ्रवे¹
babhrúṇe / babhráve¹
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभ्यः
babhrúbhyaḥ
Ablative बभ्रुणः / बभ्रोः¹
babhrúṇaḥ / babhróḥ¹
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभ्यः
babhrúbhyaḥ
Genitive बभ्रुणः / बभ्रोः¹
babhrúṇaḥ / babhróḥ¹
बभ्रुणोः
babhrúṇoḥ
बभ्रूणाम्
babhrūṇā́m
Locative बभ्रुणि / बभ्रौ¹
babhrúṇi / babhraú¹
बभ्रुणोः
babhrúṇoḥ
बभ्रुषु
babhrúṣu
Notes
  • ¹Vedic

Etymology 2[edit]

From Proto-Indo-Iranian *bʰábʰruš (beaver, mongoose), from Proto-Indo-European *bʰébʰrus (beaver), a nominal derivative of the adjective *bʰebʰrús (brown). Cognate with Avestan 𐬠𐬀𐬡𐬭𐬀 (baβra), Latin fiber, Old English befer (whence English beaver).

Noun[edit]

बभ्रु (babhru) stemm

  1. a ichneumon, mongoose
Declension[edit]
Masculine u-stem declension of बभ्रु (babhru)
Singular Dual Plural
Nominative बभ्रुः
babhruḥ
बभ्रू
babhrū
बभ्रवः
babhravaḥ
Vocative बभ्रो
babhro
बभ्रू
babhrū
बभ्रवः
babhravaḥ
Accusative बभ्रुम्
babhrum
बभ्रू
babhrū
बभ्रून्
babhrūn
Instrumental बभ्रुणा / बभ्र्वा¹
babhruṇā / babhrvā¹
बभ्रुभ्याम्
babhrubhyām
बभ्रुभिः
babhrubhiḥ
Dative बभ्रवे
babhrave
बभ्रुभ्याम्
babhrubhyām
बभ्रुभ्यः
babhrubhyaḥ
Ablative बभ्रोः
babhroḥ
बभ्रुभ्याम्
babhrubhyām
बभ्रुभ्यः
babhrubhyaḥ
Genitive बभ्रोः
babhroḥ
बभ्र्वोः
babhrvoḥ
बभ्रूणाम्
babhrūṇām
Locative बभ्रौ
babhrau
बभ्र्वोः
babhrvoḥ
बभ्रुषु
babhruṣu
Notes
  • ¹Vedic
Descendants[edit]
  • Pali: babbu (cat)
  • Telugu: బభ్రువు (babhruvu)

References[edit]