भट्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Corrupted form of earlier भर्तृ (bhartṛ́, master).

Pronunciation[edit]

Adjective[edit]

भट्ट (bhaṭṭa) stem

  1. venerable

Declension[edit]

Masculine a-stem declension of भट्ट (bhaṭṭa)
Singular Dual Plural
Nominative भट्टः
bhaṭṭaḥ
भट्टौ / भट्टा¹
bhaṭṭau / bhaṭṭā¹
भट्टाः / भट्टासः¹
bhaṭṭāḥ / bhaṭṭāsaḥ¹
Vocative भट्ट
bhaṭṭa
भट्टौ / भट्टा¹
bhaṭṭau / bhaṭṭā¹
भट्टाः / भट्टासः¹
bhaṭṭāḥ / bhaṭṭāsaḥ¹
Accusative भट्टम्
bhaṭṭam
भट्टौ / भट्टा¹
bhaṭṭau / bhaṭṭā¹
भट्टान्
bhaṭṭān
Instrumental भट्टेन
bhaṭṭena
भट्टाभ्याम्
bhaṭṭābhyām
भट्टैः / भट्टेभिः¹
bhaṭṭaiḥ / bhaṭṭebhiḥ¹
Dative भट्टाय
bhaṭṭāya
भट्टाभ्याम्
bhaṭṭābhyām
भट्टेभ्यः
bhaṭṭebhyaḥ
Ablative भट्टात्
bhaṭṭāt
भट्टाभ्याम्
bhaṭṭābhyām
भट्टेभ्यः
bhaṭṭebhyaḥ
Genitive भट्टस्य
bhaṭṭasya
भट्टयोः
bhaṭṭayoḥ
भट्टानाम्
bhaṭṭānām
Locative भट्टे
bhaṭṭe
भट्टयोः
bhaṭṭayoḥ
भट्टेषु
bhaṭṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भट्टा (bhaṭṭā)
Singular Dual Plural
Nominative भट्टा
bhaṭṭā
भट्टे
bhaṭṭe
भट्टाः
bhaṭṭāḥ
Vocative भट्टे
bhaṭṭe
भट्टे
bhaṭṭe
भट्टाः
bhaṭṭāḥ
Accusative भट्टाम्
bhaṭṭām
भट्टे
bhaṭṭe
भट्टाः
bhaṭṭāḥ
Instrumental भट्टया / भट्टा¹
bhaṭṭayā / bhaṭṭā¹
भट्टाभ्याम्
bhaṭṭābhyām
भट्टाभिः
bhaṭṭābhiḥ
Dative भट्टायै
bhaṭṭāyai
भट्टाभ्याम्
bhaṭṭābhyām
भट्टाभ्यः
bhaṭṭābhyaḥ
Ablative भट्टायाः / भट्टायै²
bhaṭṭāyāḥ / bhaṭṭāyai²
भट्टाभ्याम्
bhaṭṭābhyām
भट्टाभ्यः
bhaṭṭābhyaḥ
Genitive भट्टायाः / भट्टायै²
bhaṭṭāyāḥ / bhaṭṭāyai²
भट्टयोः
bhaṭṭayoḥ
भट्टानाम्
bhaṭṭānām
Locative भट्टायाम्
bhaṭṭāyām
भट्टयोः
bhaṭṭayoḥ
भट्टासु
bhaṭṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भट्ट (bhaṭṭa)
Singular Dual Plural
Nominative भट्टम्
bhaṭṭam
भट्टे
bhaṭṭe
भट्टानि / भट्टा¹
bhaṭṭāni / bhaṭṭā¹
Vocative भट्ट
bhaṭṭa
भट्टे
bhaṭṭe
भट्टानि / भट्टा¹
bhaṭṭāni / bhaṭṭā¹
Accusative भट्टम्
bhaṭṭam
भट्टे
bhaṭṭe
भट्टानि / भट्टा¹
bhaṭṭāni / bhaṭṭā¹
Instrumental भट्टेन
bhaṭṭena
भट्टाभ्याम्
bhaṭṭābhyām
भट्टैः / भट्टेभिः¹
bhaṭṭaiḥ / bhaṭṭebhiḥ¹
Dative भट्टाय
bhaṭṭāya
भट्टाभ्याम्
bhaṭṭābhyām
भट्टेभ्यः
bhaṭṭebhyaḥ
Ablative भट्टात्
bhaṭṭāt
भट्टाभ्याम्
bhaṭṭābhyām
भट्टेभ्यः
bhaṭṭebhyaḥ
Genitive भट्टस्य
bhaṭṭasya
भट्टयोः
bhaṭṭayoḥ
भट्टानाम्
bhaṭṭānām
Locative भट्टे
bhaṭṭe
भट्टयोः
bhaṭṭayoḥ
भट्टेषु
bhaṭṭeṣu
Notes
  • ¹Vedic

Noun[edit]

भट्ट (bhaṭṭa) stemm

  1. lord, my lord, a title of respect used by humble persons addressing a prince
  2. but also affixed or prefixed to the names of learned Brahmins (English: Bhatt, Bhat or Bhatta)
  3. the proper name being sometimes omitted
  4. also any learned man = doctor or philosopher
  5. name of a particular mixed caste of hereditary panegyrists, a bard, encomiast
  6. enemy (?)
  7. Alternative spelling of भट (bhaṭa)

Declension[edit]

Masculine a-stem declension of भट्ट (bhaṭṭa)
Singular Dual Plural
Nominative भट्टः
bhaṭṭaḥ
भट्टौ / भट्टा¹
bhaṭṭau / bhaṭṭā¹
भट्टाः / भट्टासः¹
bhaṭṭāḥ / bhaṭṭāsaḥ¹
Vocative भट्ट
bhaṭṭa
भट्टौ / भट्टा¹
bhaṭṭau / bhaṭṭā¹
भट्टाः / भट्टासः¹
bhaṭṭāḥ / bhaṭṭāsaḥ¹
Accusative भट्टम्
bhaṭṭam
भट्टौ / भट्टा¹
bhaṭṭau / bhaṭṭā¹
भट्टान्
bhaṭṭān
Instrumental भट्टेन
bhaṭṭena
भट्टाभ्याम्
bhaṭṭābhyām
भट्टैः / भट्टेभिः¹
bhaṭṭaiḥ / bhaṭṭebhiḥ¹
Dative भट्टाय
bhaṭṭāya
भट्टाभ्याम्
bhaṭṭābhyām
भट्टेभ्यः
bhaṭṭebhyaḥ
Ablative भट्टात्
bhaṭṭāt
भट्टाभ्याम्
bhaṭṭābhyām
भट्टेभ्यः
bhaṭṭebhyaḥ
Genitive भट्टस्य
bhaṭṭasya
भट्टयोः
bhaṭṭayoḥ
भट्टानाम्
bhaṭṭānām
Locative भट्टे
bhaṭṭe
भट्टयोः
bhaṭṭayoḥ
भट्टेषु
bhaṭṭeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Assamese: ভাট (bhat)
  • Hindi: भट (bhaṭ)