भीष्म

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From भी (bhī).

Pronunciation[edit]

Adjective[edit]

भीष्म (bhīṣma) stem

  1. terrible, horrible, dreadful, frightening

Noun[edit]

भीष्म (bhīṣma) stemn

  1. horror, horribleness

Proper noun[edit]

भीष्म (bhīṣma) stemm

  1. Bhishma : Name of a son of Shantanu and Ganga (in the great war of the Mahabharata he took the side of the sons of Dhritarashtra against the sons of Pandu, and was renowned for his continence, wisdom, bravery, and fidelity)

Declension[edit]

Masculine a-stem declension of भीष्म (bhīṣma)
Singular Dual Plural
Nominative भीष्मः
bhīṣmaḥ
भीष्मौ / भीष्मा¹
bhīṣmau / bhīṣmā¹
भीष्माः / भीष्मासः¹
bhīṣmāḥ / bhīṣmāsaḥ¹
Vocative भीष्म
bhīṣma
भीष्मौ / भीष्मा¹
bhīṣmau / bhīṣmā¹
भीष्माः / भीष्मासः¹
bhīṣmāḥ / bhīṣmāsaḥ¹
Accusative भीष्मम्
bhīṣmam
भीष्मौ / भीष्मा¹
bhīṣmau / bhīṣmā¹
भीष्मान्
bhīṣmān
Instrumental भीष्मेण
bhīṣmeṇa
भीष्माभ्याम्
bhīṣmābhyām
भीष्मैः / भीष्मेभिः¹
bhīṣmaiḥ / bhīṣmebhiḥ¹
Dative भीष्माय
bhīṣmāya
भीष्माभ्याम्
bhīṣmābhyām
भीष्मेभ्यः
bhīṣmebhyaḥ
Ablative भीष्मात्
bhīṣmāt
भीष्माभ्याम्
bhīṣmābhyām
भीष्मेभ्यः
bhīṣmebhyaḥ
Genitive भीष्मस्य
bhīṣmasya
भीष्मयोः
bhīṣmayoḥ
भीष्माणाम्
bhīṣmāṇām
Locative भीष्मे
bhīṣme
भीष्मयोः
bhīṣmayoḥ
भीष्मेषु
bhīṣmeṣu
Notes
  • ¹Vedic

References[edit]