भृगुवार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of भृगु (bhṛgu) +‎ वार (vāra).

Pronunciation[edit]

Noun[edit]

भृगुवार (bhṛguvāra) stemm

  1. Friday
    Synonym: शुक्रवार (śukravāra)

Declension[edit]

Masculine a-stem declension of भृगुवार (bhṛguvāra)
Singular Dual Plural
Nominative भृगुवारः
bhṛguvāraḥ
भृगुवारौ / भृगुवारा¹
bhṛguvārau / bhṛguvārā¹
भृगुवाराः / भृगुवारासः¹
bhṛguvārāḥ / bhṛguvārāsaḥ¹
Vocative भृगुवार
bhṛguvāra
भृगुवारौ / भृगुवारा¹
bhṛguvārau / bhṛguvārā¹
भृगुवाराः / भृगुवारासः¹
bhṛguvārāḥ / bhṛguvārāsaḥ¹
Accusative भृगुवारम्
bhṛguvāram
भृगुवारौ / भृगुवारा¹
bhṛguvārau / bhṛguvārā¹
भृगुवारान्
bhṛguvārān
Instrumental भृगुवारेण
bhṛguvāreṇa
भृगुवाराभ्याम्
bhṛguvārābhyām
भृगुवारैः / भृगुवारेभिः¹
bhṛguvāraiḥ / bhṛguvārebhiḥ¹
Dative भृगुवाराय
bhṛguvārāya
भृगुवाराभ्याम्
bhṛguvārābhyām
भृगुवारेभ्यः
bhṛguvārebhyaḥ
Ablative भृगुवारात्
bhṛguvārāt
भृगुवाराभ्याम्
bhṛguvārābhyām
भृगुवारेभ्यः
bhṛguvārebhyaḥ
Genitive भृगुवारस्य
bhṛguvārasya
भृगुवारयोः
bhṛguvārayoḥ
भृगुवाराणाम्
bhṛguvārāṇām
Locative भृगुवारे
bhṛguvāre
भृगुवारयोः
bhṛguvārayoḥ
भृगुवारेषु
bhṛguvāreṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Gujarati: ભૃગુવાર (bhŕguvār)

See also[edit]