भौमवार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

भौम (bhaum) +‎ वार (vār)

Noun[edit]

भौमवार (bhaumvārm

  1. Tuesday
    Synonyms: मंगलवार (maṅgalvār), मंगल (maṅgal)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of भौम (bhauma) +‎ वार (vāra).

Pronunciation[edit]

Noun[edit]

भौमवार (bhaumavāra) stemm

  1. Tuesday
    Synonym: मङ्गलवार (maṅgalavāra)

Declension[edit]

Masculine a-stem declension of भौमवार (bhaumavāra)
Singular Dual Plural
Nominative भौमवारः
bhaumavāraḥ
भौमवारौ / भौमवारा¹
bhaumavārau / bhaumavārā¹
भौमवाराः / भौमवारासः¹
bhaumavārāḥ / bhaumavārāsaḥ¹
Vocative भौमवार
bhaumavāra
भौमवारौ / भौमवारा¹
bhaumavārau / bhaumavārā¹
भौमवाराः / भौमवारासः¹
bhaumavārāḥ / bhaumavārāsaḥ¹
Accusative भौमवारम्
bhaumavāram
भौमवारौ / भौमवारा¹
bhaumavārau / bhaumavārā¹
भौमवारान्
bhaumavārān
Instrumental भौमवारेण
bhaumavāreṇa
भौमवाराभ्याम्
bhaumavārābhyām
भौमवारैः / भौमवारेभिः¹
bhaumavāraiḥ / bhaumavārebhiḥ¹
Dative भौमवाराय
bhaumavārāya
भौमवाराभ्याम्
bhaumavārābhyām
भौमवारेभ्यः
bhaumavārebhyaḥ
Ablative भौमवारात्
bhaumavārāt
भौमवाराभ्याम्
bhaumavārābhyām
भौमवारेभ्यः
bhaumavārebhyaḥ
Genitive भौमवारस्य
bhaumavārasya
भौमवारयोः
bhaumavārayoḥ
भौमवाराणाम्
bhaumavārāṇām
Locative भौमवारे
bhaumavāre
भौमवारयोः
bhaumavārayoḥ
भौमवारेषु
bhaumavāreṣu
Notes
  • ¹Vedic

See also[edit]