भृति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From भृ (bhṛ), from *bʰer- (to bear, carry).

Pronunciation[edit]

Noun[edit]

भृति (bhṛtí or bhṛ́ti) stemf

  1. bearing, carrying, bringing, fetching (» इध्म-भ्°)
  2. support, maintenance, nourishment, food RV. &c.
  3. hire, wages or service for wages Mn. Yājñ. MBh.

Declension[edit]

Feminine i-stem declension of भृति (bhṛtí)
Singular Dual Plural
Nominative भृतिः
bhṛtíḥ
भृती
bhṛtī́
भृतयः
bhṛtáyaḥ
Vocative भृते
bhṛ́te
भृती
bhṛ́tī
भृतयः
bhṛ́tayaḥ
Accusative भृतिम्
bhṛtím
भृती
bhṛtī́
भृतीः
bhṛtī́ḥ
Instrumental भृत्या / भृती¹
bhṛtyā́ / bhṛtī́¹
भृतिभ्याम्
bhṛtíbhyām
भृतिभिः
bhṛtíbhiḥ
Dative भृतये / भृत्यै² / भृती¹
bhṛtáye / bhṛtyaí² / bhṛtī́¹
भृतिभ्याम्
bhṛtíbhyām
भृतिभ्यः
bhṛtíbhyaḥ
Ablative भृतेः / भृत्याः² / भृत्यै³
bhṛtéḥ / bhṛtyā́ḥ² / bhṛtyaí³
भृतिभ्याम्
bhṛtíbhyām
भृतिभ्यः
bhṛtíbhyaḥ
Genitive भृतेः / भृत्याः² / भृत्यै³
bhṛtéḥ / bhṛtyā́ḥ² / bhṛtyaí³
भृत्योः
bhṛtyóḥ
भृतीनाम्
bhṛtīnā́m
Locative भृतौ / भृत्याम्² / भृता¹
bhṛtaú / bhṛtyā́m² / bhṛtā́¹
भृत्योः
bhṛtyóḥ
भृतिषु
bhṛtíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of भृति (bhṛ́ti)
Singular Dual Plural
Nominative भृतिः
bhṛ́tiḥ
भृती
bhṛ́tī
भृतयः
bhṛ́tayaḥ
Vocative भृते
bhṛ́te
भृती
bhṛ́tī
भृतयः
bhṛ́tayaḥ
Accusative भृतिम्
bhṛ́tim
भृती
bhṛ́tī
भृतीः
bhṛ́tīḥ
Instrumental भृत्या / भृती¹
bhṛ́tyā / bhṛ́tī¹
भृतिभ्याम्
bhṛ́tibhyām
भृतिभिः
bhṛ́tibhiḥ
Dative भृतये / भृत्यै² / भृती¹
bhṛ́taye / bhṛ́tyai² / bhṛ́tī¹
भृतिभ्याम्
bhṛ́tibhyām
भृतिभ्यः
bhṛ́tibhyaḥ
Ablative भृतेः / भृत्याः² / भृत्यै³
bhṛ́teḥ / bhṛ́tyāḥ² / bhṛ́tyai³
भृतिभ्याम्
bhṛ́tibhyām
भृतिभ्यः
bhṛ́tibhyaḥ
Genitive भृतेः / भृत्याः² / भृत्यै³
bhṛ́teḥ / bhṛ́tyāḥ² / bhṛ́tyai³
भृत्योः
bhṛ́tyoḥ
भृतीनाम्
bhṛ́tīnām
Locative भृतौ / भृत्याम्² / भृता¹
bhṛ́tau / bhṛ́tyām² / bhṛ́tā¹
भृत्योः
bhṛ́tyoḥ
भृतिषु
bhṛ́tiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas