भ्राष्ट्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of भ्रष्ट्र (bhraṣṭra).

Pronunciation[edit]

Adjective[edit]

भ्राष्ट्र (bhrāṣṭra) stem (root भ्रज्ज्)

  1. fried or cooked in a frying pan

Declension[edit]

Masculine a-stem declension of भ्राष्ट्र (bhrāṣṭra)
Singular Dual Plural
Nominative भ्राष्ट्रः
bhrāṣṭraḥ
भ्राष्ट्रौ / भ्राष्ट्रा¹
bhrāṣṭrau / bhrāṣṭrā¹
भ्राष्ट्राः / भ्राष्ट्रासः¹
bhrāṣṭrāḥ / bhrāṣṭrāsaḥ¹
Vocative भ्राष्ट्र
bhrāṣṭra
भ्राष्ट्रौ / भ्राष्ट्रा¹
bhrāṣṭrau / bhrāṣṭrā¹
भ्राष्ट्राः / भ्राष्ट्रासः¹
bhrāṣṭrāḥ / bhrāṣṭrāsaḥ¹
Accusative भ्राष्ट्रम्
bhrāṣṭram
भ्राष्ट्रौ / भ्राष्ट्रा¹
bhrāṣṭrau / bhrāṣṭrā¹
भ्राष्ट्रान्
bhrāṣṭrān
Instrumental भ्राष्ट्रेण
bhrāṣṭreṇa
भ्राष्ट्राभ्याम्
bhrāṣṭrābhyām
भ्राष्ट्रैः / भ्राष्ट्रेभिः¹
bhrāṣṭraiḥ / bhrāṣṭrebhiḥ¹
Dative भ्राष्ट्राय
bhrāṣṭrāya
भ्राष्ट्राभ्याम्
bhrāṣṭrābhyām
भ्राष्ट्रेभ्यः
bhrāṣṭrebhyaḥ
Ablative भ्राष्ट्रात्
bhrāṣṭrāt
भ्राष्ट्राभ्याम्
bhrāṣṭrābhyām
भ्राष्ट्रेभ्यः
bhrāṣṭrebhyaḥ
Genitive भ्राष्ट्रस्य
bhrāṣṭrasya
भ्राष्ट्रयोः
bhrāṣṭrayoḥ
भ्राष्ट्राणाम्
bhrāṣṭrāṇām
Locative भ्राष्ट्रे
bhrāṣṭre
भ्राष्ट्रयोः
bhrāṣṭrayoḥ
भ्राष्ट्रेषु
bhrāṣṭreṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भ्राष्ट्री (bhrāṣṭrī)
Singular Dual Plural
Nominative भ्राष्ट्री
bhrāṣṭrī
भ्राष्ट्र्यौ / भ्राष्ट्री¹
bhrāṣṭryau / bhrāṣṭrī¹
भ्राष्ट्र्यः / भ्राष्ट्रीः¹
bhrāṣṭryaḥ / bhrāṣṭrīḥ¹
Vocative भ्राष्ट्रि
bhrāṣṭri
भ्राष्ट्र्यौ / भ्राष्ट्री¹
bhrāṣṭryau / bhrāṣṭrī¹
भ्राष्ट्र्यः / भ्राष्ट्रीः¹
bhrāṣṭryaḥ / bhrāṣṭrīḥ¹
Accusative भ्राष्ट्रीम्
bhrāṣṭrīm
भ्राष्ट्र्यौ / भ्राष्ट्री¹
bhrāṣṭryau / bhrāṣṭrī¹
भ्राष्ट्रीः
bhrāṣṭrīḥ
Instrumental भ्राष्ट्र्या
bhrāṣṭryā
भ्राष्ट्रीभ्याम्
bhrāṣṭrībhyām
भ्राष्ट्रीभिः
bhrāṣṭrībhiḥ
Dative भ्राष्ट्र्यै
bhrāṣṭryai
भ्राष्ट्रीभ्याम्
bhrāṣṭrībhyām
भ्राष्ट्रीभ्यः
bhrāṣṭrībhyaḥ
Ablative भ्राष्ट्र्याः / भ्राष्ट्र्यै²
bhrāṣṭryāḥ / bhrāṣṭryai²
भ्राष्ट्रीभ्याम्
bhrāṣṭrībhyām
भ्राष्ट्रीभ्यः
bhrāṣṭrībhyaḥ
Genitive भ्राष्ट्र्याः / भ्राष्ट्र्यै²
bhrāṣṭryāḥ / bhrāṣṭryai²
भ्राष्ट्र्योः
bhrāṣṭryoḥ
भ्राष्ट्रीणाम्
bhrāṣṭrīṇām
Locative भ्राष्ट्र्याम्
bhrāṣṭryām
भ्राष्ट्र्योः
bhrāṣṭryoḥ
भ्राष्ट्रीषु
bhrāṣṭrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भ्राष्ट्र (bhrāṣṭra)
Singular Dual Plural
Nominative भ्राष्ट्रम्
bhrāṣṭram
भ्राष्ट्रे
bhrāṣṭre
भ्राष्ट्राणि / भ्राष्ट्रा¹
bhrāṣṭrāṇi / bhrāṣṭrā¹
Vocative भ्राष्ट्र
bhrāṣṭra
भ्राष्ट्रे
bhrāṣṭre
भ्राष्ट्राणि / भ्राष्ट्रा¹
bhrāṣṭrāṇi / bhrāṣṭrā¹
Accusative भ्राष्ट्रम्
bhrāṣṭram
भ्राष्ट्रे
bhrāṣṭre
भ्राष्ट्राणि / भ्राष्ट्रा¹
bhrāṣṭrāṇi / bhrāṣṭrā¹
Instrumental भ्राष्ट्रेण
bhrāṣṭreṇa
भ्राष्ट्राभ्याम्
bhrāṣṭrābhyām
भ्राष्ट्रैः / भ्राष्ट्रेभिः¹
bhrāṣṭraiḥ / bhrāṣṭrebhiḥ¹
Dative भ्राष्ट्राय
bhrāṣṭrāya
भ्राष्ट्राभ्याम्
bhrāṣṭrābhyām
भ्राष्ट्रेभ्यः
bhrāṣṭrebhyaḥ
Ablative भ्राष्ट्रात्
bhrāṣṭrāt
भ्राष्ट्राभ्याम्
bhrāṣṭrābhyām
भ्राष्ट्रेभ्यः
bhrāṣṭrebhyaḥ
Genitive भ्राष्ट्रस्य
bhrāṣṭrasya
भ्राष्ट्रयोः
bhrāṣṭrayoḥ
भ्राष्ट्राणाम्
bhrāṣṭrāṇām
Locative भ्राष्ट्रे
bhrāṣṭre
भ्राष्ट्रयोः
bhrāṣṭrayoḥ
भ्राष्ट्रेषु
bhrāṣṭreṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

  • Prakrit: 𑀪𑀸𑀟 (bhāḍa) (irregular, from Eastern dialects where -ḍh- < -ṭh- < -ṭṭh-, with loss of aspirate somehow)

References[edit]