मधुकाण्ड

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

मधु (madhu, honey) +‎ काण्ड (kāṇḍa, section, department)

Proper noun[edit]

मधुकाण्ड (madhukāṇḍan

  1. the first section of the Bṛhadāraṇyaka Upanishad, treating of the relation of the self and the आत्मन् (ātman, universal spirit)

Declension[edit]

Neuter a-stem declension of मधुकाण्ड
Nom. sg. मधुकाण्डम् (madhukāṇḍam)
Gen. sg. मधुकाण्डस्य (madhukāṇḍasya)
Singular Dual Plural
Nominative मधुकाण्डम् (madhukāṇḍam) मधुकाण्डे (madhukāṇḍe) मधुकाण्डानि (madhukāṇḍāni)
Vocative मधुकाण्ड (madhukāṇḍa) मधुकाण्डे (madhukāṇḍe) मधुकाण्डानि (madhukāṇḍāni)
Accusative मधुकाण्डम् (madhukāṇḍam) मधुकाण्डे (madhukāṇḍe) मधुकाण्डानि (madhukāṇḍāni)
Instrumental मधुकाण्डेन (madhukāṇḍena) मधुकाण्डाभ्याम् (madhukāṇḍābhyām) मधुकाण्डैः (madhukāṇḍaiḥ)
Dative मधुकाण्डाय (madhukāṇḍāya) मधुकाण्डाभ्याम् (madhukāṇḍābhyām) मधुकाण्डेभ्यः (madhukāṇḍebhyaḥ)
Ablative मधुकाण्डात् (madhukāṇḍāt) मधुकाण्डाभ्याम् (madhukāṇḍābhyām) मधुकाण्डेभ्यः (madhukāṇḍebhyaḥ)
Genitive मधुकाण्डस्य (madhukāṇḍasya) मधुकाण्डयोः (madhukāṇḍayoḥ) मधुकाण्डानाम् (madhukāṇḍānām)
Locative मधुकाण्डे (madhukāṇḍe) मधुकाण्डयोः (madhukāṇḍayoḥ) मधुकाण्डेषु (madhukāṇḍeṣu)

References[edit]