महात्मन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of महा (mahā́, great) +‎ आत्मन् (ātmán, soul). Compare Latin magnanimus.

Pronunciation[edit]

Adjective[edit]

महात्मन् (mahātmán) stem

  1. (literally) having a great soul
  2. magnanimous, high-minded, noble
  3. eminent, distinguished

Declension[edit]

Masculine an-stem declension of महात्मन् (mahātmán)
Singular Dual Plural
Nominative महात्मा
mahātmā́
महात्मानौ / महात्माना¹
mahātmā́nau / mahātmā́nā¹
महात्मानः
mahātmā́naḥ
Vocative महात्मन्
máhātman
महात्मानौ / महात्माना¹
máhātmānau / máhātmānā¹
महात्मानः
máhātmānaḥ
Accusative महात्मानम्
mahātmā́nam
महात्मानौ / महात्माना¹
mahātmā́nau / mahātmā́nā¹
महात्मनः
mahātmánaḥ
Instrumental महात्मना
mahātmánā
महात्मभ्याम्
mahātmábhyām
महात्मभिः
mahātmábhiḥ
Dative महात्मने
mahātmáne
महात्मभ्याम्
mahātmábhyām
महात्मभ्यः
mahātmábhyaḥ
Ablative महात्मनः
mahātmánaḥ
महात्मभ्याम्
mahātmábhyām
महात्मभ्यः
mahātmábhyaḥ
Genitive महात्मनः
mahātmánaḥ
महात्मनोः
mahātmánoḥ
महात्मनाम्
mahātmánām
Locative महात्मनि / महात्मन्¹
mahātmáni / mahātmán¹
महात्मनोः
mahātmánoḥ
महात्मसु
mahātmásu
Notes
  • ¹Vedic
Feminine an-stem declension of महात्मन् (mahātmán)
Singular Dual Plural
Nominative महात्म
mahātmá
महात्मनी
mahātmánī
महात्मानि / महात्म¹ / महात्मा¹
mahātmā́ni / mahātmá¹ / mahātmā́¹
Vocative महात्मन् / महात्म
máhātman / máhātma
महात्मनी
máhātmanī
महात्मानि / महात्म¹ / महात्मा¹
máhātmāni / máhātma¹ / máhātmā¹
Accusative महात्म
mahātmá
महात्मनी
mahātmánī
महात्मानि / महात्म¹ / महात्मा¹
mahātmā́ni / mahātmá¹ / mahātmā́¹
Instrumental महात्मना
mahātmánā
महात्मभ्याम्
mahātmábhyām
महात्मभिः
mahātmábhiḥ
Dative महात्मने
mahātmáne
महात्मभ्याम्
mahātmábhyām
महात्मभ्यः
mahātmábhyaḥ
Ablative महात्मनः
mahātmánaḥ
महात्मभ्याम्
mahātmábhyām
महात्मभ्यः
mahātmábhyaḥ
Genitive महात्मनः
mahātmánaḥ
महात्मनोः
mahātmánoḥ
महात्मनाम्
mahātmánām
Locative महात्मनि / महात्मन्¹
mahātmáni / mahātmán¹
महात्मनोः
mahātmánoḥ
महात्मसु
mahātmásu
Notes
  • ¹Vedic
Neuter an-stem declension of महात्मन् (mahātmán)
Singular Dual Plural
Nominative महात्म
mahātmá
महात्मनी
mahātmánī
महात्मानि / महात्म¹ / महात्मा¹
mahātmā́ni / mahātmá¹ / mahātmā́¹
Vocative महात्मन् / महात्म
máhātman / máhātma
महात्मनी
máhātmanī
महात्मानि / महात्म¹ / महात्मा¹
máhātmāni / máhātma¹ / máhātmā¹
Accusative महात्म
mahātmá
महात्मनी
mahātmánī
महात्मानि / महात्म¹ / महात्मा¹
mahātmā́ni / mahātmá¹ / mahātmā́¹
Instrumental महात्मना
mahātmánā
महात्मभ्याम्
mahātmábhyām
महात्मभिः
mahātmábhiḥ
Dative महात्मने
mahātmáne
महात्मभ्याम्
mahātmábhyām
महात्मभ्यः
mahātmábhyaḥ
Ablative महात्मनः
mahātmánaḥ
महात्मभ्याम्
mahātmábhyām
महात्मभ्यः
mahātmábhyaḥ
Genitive महात्मनः
mahātmánaḥ
महात्मनोः
mahātmánoḥ
महात्मनाम्
mahātmánām
Locative महात्मनि / महात्मन्¹
mahātmáni / mahātmán¹
महात्मनोः
mahātmánoḥ
महात्मसु
mahātmásu
Notes
  • ¹Vedic