मारुति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit मारुति (māruti)

Pronunciation[edit]

(Delhi Hindi) IPA(key): /mɑː.ɾʊ.t̪iː/, [mäː.ɾʊ.t̪iː]

Proper noun[edit]

मारुति (mārutim

  1. a name of Hanuman

Declension[edit]

Proper noun[edit]

मारुति (mārutif

  1. Maruti (an automobile company in India)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of मरुत् (marut).

Pronunciation[edit]

Proper noun[edit]

मारुति (māruti) stemm

  1. a name of Hanuman
    Synonyms: see Thesaurus:हनुमान्

Declension[edit]

Masculine i-stem declension of मारुति (māruti)
Singular Dual Plural
Nominative मारुतिः
mārutiḥ
मारुती
mārutī
मारुतयः
mārutayaḥ
Vocative मारुते
mārute
मारुती
mārutī
मारुतयः
mārutayaḥ
Accusative मारुतिम्
mārutim
मारुती
mārutī
मारुतीन्
mārutīn
Instrumental मारुतिना / मारुत्या¹
mārutinā / mārutyā¹
मारुतिभ्याम्
mārutibhyām
मारुतिभिः
mārutibhiḥ
Dative मारुतये
mārutaye
मारुतिभ्याम्
mārutibhyām
मारुतिभ्यः
mārutibhyaḥ
Ablative मारुतेः / मारुत्यः¹
māruteḥ / mārutyaḥ¹
मारुतिभ्याम्
mārutibhyām
मारुतिभ्यः
mārutibhyaḥ
Genitive मारुतेः / मारुत्यः¹
māruteḥ / mārutyaḥ¹
मारुत्योः
mārutyoḥ
मारुतीनाम्
mārutīnām
Locative मारुतौ / मारुता¹
mārutau / mārutā¹
मारुत्योः
mārutyoḥ
मारुतिषु
mārutiṣu
Notes
  • ¹Vedic

References[edit]