यष्टृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Hyáštā (worshipper), from Proto-Indo-European *h₁yaǵ-tōr ~ *h₁iǵ-tr-és (one who worships, worshipper); from the root *h₁yaǵ- (to worship). Cognate with Avestan 𐬫𐬀𐬱𐬙𐬀𐬭 (yaštar, worshipper).

Pronunciation[edit]

Noun[edit]

यष्टृ (yaṣṭṛ́ or yáṣṭṛ) stemm (feminine यष्ट्री)

  1. one who worships; a worshipper
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.9.6:
      सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति ।
      sáinā́nīkena suvidátro asmé yáṣṭā devā́m̐ ā́yajiṣṭhaḥ svastí
      May he, benevolent with this fair aspect, best worshipper, bring the Gods to bless us.

Declension[edit]

Masculine ṛ-stem declension of यष्टृ (yaṣṭṛ́)
Singular Dual Plural
Nominative यष्टा
yaṣṭā́
यष्टारौ / यष्टारा¹
yaṣṭā́rau / yaṣṭā́rā¹
यष्टारः
yaṣṭā́raḥ
Vocative यष्टः
yáṣṭaḥ
यष्टारौ / यष्टारा¹
yáṣṭārau / yáṣṭārā¹
यष्टारः
yáṣṭāraḥ
Accusative यष्टारम्
yaṣṭā́ram
यष्टारौ / यष्टारा¹
yaṣṭā́rau / yaṣṭā́rā¹
यष्टॄन्
yaṣṭṝ́n
Instrumental यष्ट्रा
yaṣṭrā́
यष्टृभ्याम्
yaṣṭṛ́bhyām
यष्टृभिः
yaṣṭṛ́bhiḥ
Dative यष्ट्रे
yaṣṭré
यष्टृभ्याम्
yaṣṭṛ́bhyām
यष्टृभ्यः
yaṣṭṛ́bhyaḥ
Ablative यष्टुः
yaṣṭúḥ
यष्टृभ्याम्
yaṣṭṛ́bhyām
यष्टृभ्यः
yaṣṭṛ́bhyaḥ
Genitive यष्टुः
yaṣṭúḥ
यष्ट्रोः
yaṣṭróḥ
यष्टॄणाम्
yaṣṭṝṇā́m
Locative यष्टरि
yaṣṭári
यष्ट्रोः
yaṣṭróḥ
यष्टृषु
yaṣṭṛ́ṣu
Notes
  • ¹Vedic
Masculine ṛ-stem declension of यष्टृ (yáṣṭṛ)
Singular Dual Plural
Nominative यष्टा
yáṣṭā
यष्टारौ / यष्टारा¹
yáṣṭārau / yáṣṭārā¹
यष्टारः
yáṣṭāraḥ
Vocative यष्टः
yáṣṭaḥ
यष्टारौ / यष्टारा¹
yáṣṭārau / yáṣṭārā¹
यष्टारः
yáṣṭāraḥ
Accusative यष्टारम्
yáṣṭāram
यष्टारौ / यष्टारा¹
yáṣṭārau / yáṣṭārā¹
यष्टॄन्
yáṣṭṝn
Instrumental यष्ट्रा
yáṣṭrā
यष्टृभ्याम्
yáṣṭṛbhyām
यष्टृभिः
yáṣṭṛbhiḥ
Dative यष्ट्रे
yáṣṭre
यष्टृभ्याम्
yáṣṭṛbhyām
यष्टृभ्यः
yáṣṭṛbhyaḥ
Ablative यष्टुः
yáṣṭuḥ
यष्टृभ्याम्
yáṣṭṛbhyām
यष्टृभ्यः
yáṣṭṛbhyaḥ
Genitive यष्टुः
yáṣṭuḥ
यष्ट्रोः
yáṣṭroḥ
यष्टॄणाम्
yáṣṭṝṇām
Locative यष्टरि
yáṣṭari
यष्ट्रोः
yáṣṭroḥ
यष्टृषु
yáṣṭṛṣu
Notes
  • ¹Vedic

Related terms[edit]

Further reading[edit]