राघव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of रघु (raghú, Raghu)

Pronunciation[edit]

Proper noun[edit]

राघव (rāghava) stemm

  1. a member of the Raghuvaṃśa dynasty, descended from Raghu
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.28.16:
      स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम्।
      गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्॥
      sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim.
      gacchannevātha madhuraṃ ślakṣṇaṃ vacanamabravīt.
      After having acquired the knowledge of the weapons Rāghava addressed maharṣi Viśvāmitra in gentle and soft words while walking along with him.
  2. a male given name, equivalent to English Raghava
  3. (in the dual) Rāma and Lakshmana

Declension[edit]

Masculine a-stem declension of राघव (rāghava)
Singular Dual Plural
Nominative राघवः
rāghavaḥ
राघवौ / राघवा¹
rāghavau / rāghavā¹
राघवाः / राघवासः¹
rāghavāḥ / rāghavāsaḥ¹
Vocative राघव
rāghava
राघवौ / राघवा¹
rāghavau / rāghavā¹
राघवाः / राघवासः¹
rāghavāḥ / rāghavāsaḥ¹
Accusative राघवम्
rāghavam
राघवौ / राघवा¹
rāghavau / rāghavā¹
राघवान्
rāghavān
Instrumental राघवेण
rāghaveṇa
राघवाभ्याम्
rāghavābhyām
राघवैः / राघवेभिः¹
rāghavaiḥ / rāghavebhiḥ¹
Dative राघवाय
rāghavāya
राघवाभ्याम्
rāghavābhyām
राघवेभ्यः
rāghavebhyaḥ
Ablative राघवात्
rāghavāt
राघवाभ्याम्
rāghavābhyām
राघवेभ्यः
rāghavebhyaḥ
Genitive राघवस्य
rāghavasya
राघवयोः
rāghavayoḥ
राघवाणाम्
rāghavāṇām
Locative राघवे
rāghave
राघवयोः
rāghavayoḥ
राघवेषु
rāghaveṣu
Notes
  • ¹Vedic

Descendants[edit]

  • English: Raghava
  • Tamil: இராகவன் (irākavaṉ)
  • Telugu: రాఘవుడు (rāghavuḍu)

References[edit]