राड्राजन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From राट् (rāṭ, king) and राजन् (rājan, king)

Pronunciation[edit]

Noun[edit]

राड्राजन् (rāḍrājann

  1. Emperor or King of Kings
    Synonym: सम्राज् (samrāj)
  2. A given name

Declension[edit]

Masculine an-stem declension of राड्राजन् (rāḍrājan)
Singular Dual Plural
Nominative राड्राजा
rāḍrājā
राड्राजानौ / राड्राजाना¹
rāḍrājānau / rāḍrājānā¹
राड्राजानः
rāḍrājānaḥ
Vocative राड्राजन्
rāḍrājan
राड्राजानौ / राड्राजाना¹
rāḍrājānau / rāḍrājānā¹
राड्राजानः
rāḍrājānaḥ
Accusative राड्राजानम्
rāḍrājānam
राड्राजानौ / राड्राजाना¹
rāḍrājānau / rāḍrājānā¹
राड्राज्ञः
rāḍrājñaḥ
Instrumental राड्राज्ञा
rāḍrājñā
राड्राजभ्याम्
rāḍrājabhyām
राड्राजभिः
rāḍrājabhiḥ
Dative राड्राज्ञे
rāḍrājñe
राड्राजभ्याम्
rāḍrājabhyām
राड्राजभ्यः
rāḍrājabhyaḥ
Ablative राड्राज्ञः
rāḍrājñaḥ
राड्राजभ्याम्
rāḍrājabhyām
राड्राजभ्यः
rāḍrājabhyaḥ
Genitive राड्राज्ञः
rāḍrājñaḥ
राड्राज्ञोः
rāḍrājñoḥ
राड्राज्ञाम्
rāḍrājñām
Locative राड्राज्ञि / राड्राजनि / राड्राजन्¹
rāḍrājñi / rāḍrājani / rāḍrājan¹
राड्राज्ञोः
rāḍrājñoḥ
राड्राजसु
rāḍrājasu
Notes
  • ¹Vedic
Feminine an-stem declension of राड्राजन् (rāḍrājan)
Singular Dual Plural
Nominative राड्राज
rāḍrāja
राड्राज्ञी / राड्राजनी
rāḍrājñī / rāḍrājanī
राड्राजानि / राड्राज¹ / राड्राजा¹
rāḍrājāni / rāḍrāja¹ / rāḍrājā¹
Vocative राड्राजन् / राड्राज
rāḍrājan / rāḍrāja
राड्राज्ञी / राड्राजनी
rāḍrājñī / rāḍrājanī
राड्राजानि / राड्राज¹ / राड्राजा¹
rāḍrājāni / rāḍrāja¹ / rāḍrājā¹
Accusative राड्राज
rāḍrāja
राड्राज्ञी / राड्राजनी
rāḍrājñī / rāḍrājanī
राड्राजानि / राड्राज¹ / राड्राजा¹
rāḍrājāni / rāḍrāja¹ / rāḍrājā¹
Instrumental राड्राज्ञा
rāḍrājñā
राड्राजभ्याम्
rāḍrājabhyām
राड्राजभिः
rāḍrājabhiḥ
Dative राड्राज्ञे
rāḍrājñe
राड्राजभ्याम्
rāḍrājabhyām
राड्राजभ्यः
rāḍrājabhyaḥ
Ablative राड्राज्ञः
rāḍrājñaḥ
राड्राजभ्याम्
rāḍrājabhyām
राड्राजभ्यः
rāḍrājabhyaḥ
Genitive राड्राज्ञः
rāḍrājñaḥ
राड्राज्ञोः
rāḍrājñoḥ
राड्राज्ञाम्
rāḍrājñām
Locative राड्राज्ञि / राड्राजनि / राड्राजन्¹
rāḍrājñi / rāḍrājani / rāḍrājan¹
राड्राज्ञोः
rāḍrājñoḥ
राड्राजसु
rāḍrājasu
Notes
  • ¹Vedic
Neuter an-stem declension of राड्राजन् (rāḍrājan)
Singular Dual Plural
Nominative राड्राज
rāḍrāja
राड्राज्ञी / राड्राजनी
rāḍrājñī / rāḍrājanī
राड्राजानि / राड्राज¹ / राड्राजा¹
rāḍrājāni / rāḍrāja¹ / rāḍrājā¹
Vocative राड्राजन् / राड्राज
rāḍrājan / rāḍrāja
राड्राज्ञी / राड्राजनी
rāḍrājñī / rāḍrājanī
राड्राजानि / राड्राज¹ / राड्राजा¹
rāḍrājāni / rāḍrāja¹ / rāḍrājā¹
Accusative राड्राज
rāḍrāja
राड्राज्ञी / राड्राजनी
rāḍrājñī / rāḍrājanī
राड्राजानि / राड्राज¹ / राड्राजा¹
rāḍrājāni / rāḍrāja¹ / rāḍrājā¹
Instrumental राड्राज्ञा
rāḍrājñā
राड्राजभ्याम्
rāḍrājabhyām
राड्राजभिः
rāḍrājabhiḥ
Dative राड्राज्ञे
rāḍrājñe
राड्राजभ्याम्
rāḍrājabhyām
राड्राजभ्यः
rāḍrājabhyaḥ
Ablative राड्राज्ञः
rāḍrājñaḥ
राड्राजभ्याम्
rāḍrājabhyām
राड्राजभ्यः
rāḍrājabhyaḥ
Genitive राड्राज्ञः
rāḍrājñaḥ
राड्राज्ञोः
rāḍrājñoḥ
राड्राज्ञाम्
rāḍrājñām
Locative राड्राज्ञि / राड्राजनि / राड्राजन्¹
rāḍrājñi / rāḍrājani / rāḍrājan¹
राड्राज्ञोः
rāḍrājñoḥ
राड्राजसु
rāḍrājasu
Notes
  • ¹Vedic

Adjective[edit]

राड्राजन् (rāḍrājan) stem

  1. of or relating to an emperor