रोध्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Related to रुधिर (rudhira).

Pronunciation[edit]

Noun[edit]

रोध्र (rodhra) stemm

  1. the tree Symplocos racemosa (it has yellow flowers, and the red powder scattered during the holī festival is prepared from its bark)

Declension[edit]

Masculine a-stem declension of रोध्र (rodhra)
Singular Dual Plural
Nominative रोध्रः
rodhraḥ
रोध्रौ / रोध्रा¹
rodhrau / rodhrā¹
रोध्राः / रोध्रासः¹
rodhrāḥ / rodhrāsaḥ¹
Vocative रोध्र
rodhra
रोध्रौ / रोध्रा¹
rodhrau / rodhrā¹
रोध्राः / रोध्रासः¹
rodhrāḥ / rodhrāsaḥ¹
Accusative रोध्रम्
rodhram
रोध्रौ / रोध्रा¹
rodhrau / rodhrā¹
रोध्रान्
rodhrān
Instrumental रोध्रेण
rodhreṇa
रोध्राभ्याम्
rodhrābhyām
रोध्रैः / रोध्रेभिः¹
rodhraiḥ / rodhrebhiḥ¹
Dative रोध्राय
rodhrāya
रोध्राभ्याम्
rodhrābhyām
रोध्रेभ्यः
rodhrebhyaḥ
Ablative रोध्रात्
rodhrāt
रोध्राभ्याम्
rodhrābhyām
रोध्रेभ्यः
rodhrebhyaḥ
Genitive रोध्रस्य
rodhrasya
रोध्रयोः
rodhrayoḥ
रोध्राणाम्
rodhrāṇām
Locative रोध्रे
rodhre
रोध्रयोः
rodhrayoḥ
रोध्रेषु
rodhreṣu
Notes
  • ¹Vedic

Noun[edit]

रोध्र (rodhra) stemn

  1. sin
  2. offence

Declension[edit]

Neuter a-stem declension of रोध्र (rodhra)
Singular Dual Plural
Nominative रोध्रम्
rodhram
रोध्रे
rodhre
रोध्राणि / रोध्रा¹
rodhrāṇi / rodhrā¹
Vocative रोध्र
rodhra
रोध्रे
rodhre
रोध्राणि / रोध्रा¹
rodhrāṇi / rodhrā¹
Accusative रोध्रम्
rodhram
रोध्रे
rodhre
रोध्राणि / रोध्रा¹
rodhrāṇi / rodhrā¹
Instrumental रोध्रेण
rodhreṇa
रोध्राभ्याम्
rodhrābhyām
रोध्रैः / रोध्रेभिः¹
rodhraiḥ / rodhrebhiḥ¹
Dative रोध्राय
rodhrāya
रोध्राभ्याम्
rodhrābhyām
रोध्रेभ्यः
rodhrebhyaḥ
Ablative रोध्रात्
rodhrāt
रोध्राभ्याम्
rodhrābhyām
रोध्रेभ्यः
rodhrebhyaḥ
Genitive रोध्रस्य
rodhrasya
रोध्रयोः
rodhrayoḥ
रोध्राणाम्
rodhrāṇām
Locative रोध्रे
rodhre
रोध्रयोः
rodhrayoḥ
रोध्रेषु
rodhreṣu
Notes
  • ¹Vedic

References[edit]