वर्धापयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root वृध् (vṛdh) +‎ -आपयति (-āpayati).

Pronunciation[edit]

Verb[edit]

वर्धापयति (vardhāpayati) third-singular present indicative

  1. causes to increase or grow, augments, increases, makes larger or longer, heightens, strengthens, furthers, promotes ((in the mediopassive) for one's self)
  2. rears, cherishes, fosters, brings up
  3. elevates, raises to power, causes to prosper or thrive
  4. exalts, magnifies, glorifies (especially of the gods), makes joyful, gladden
    (Vedic) (in the mediopassive) rejoices, is joyful, takes delight in [+instrumental], enjoys
  5. congratulates

Conjugation[edit]

Present: वर्धापयति (vardhāpáyati), वर्धापयते (vardhāpáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वर्धापयति
vardhāpáyati
वर्धापयतः
vardhāpáyataḥ
वर्धापयन्ति
vardhāpáyanti
वर्धापयते
vardhāpáyate
वर्धापयेते
vardhāpáyete
वर्धापयन्ते
vardhāpáyante
Second वर्धापयसि
vardhāpáyasi
वर्धापयथः
vardhāpáyathaḥ
वर्धापयथ
vardhāpáyatha
वर्धापयसे
vardhāpáyase
वर्धापयेथे
vardhāpáyethe
वर्धापयध्वे
vardhāpáyadhve
First वर्धापयामि
vardhāpáyāmi
वर्धापयावः
vardhāpáyāvaḥ
वर्धापयामः
vardhāpáyāmaḥ
वर्धापये
vardhāpáye
वर्धापयावहे
vardhāpáyāvahe
वर्धापयामहे
vardhāpáyāmahe
Imperative
Third वर्धापयतु
vardhāpáyatu
वर्धापयताम्
vardhāpáyatām
वर्धापयन्तु
vardhāpáyantu
वर्धापयताम्
vardhāpáyatām
वर्धापयेताम्
vardhāpáyetām
वर्धापयन्ताम्
vardhāpáyantām
Second वर्धापय
vardhāpáya
वर्धापयतम्
vardhāpáyatam
वर्धापयत
vardhāpáyata
वर्धापयस्व
vardhāpáyasva
वर्धापयेथाम्
vardhāpáyethām
वर्धापयध्वम्
vardhāpáyadhvam
First वर्धापयानि
vardhāpáyāni
वर्धापयाव
vardhāpáyāva
वर्धापयाम
vardhāpáyāma
वर्धापयै
vardhāpáyai
वर्धापयावहै
vardhāpáyāvahai
वर्धापयामहै
vardhāpáyāmahai
Optative/Potential
Third वर्धापयेत्
vardhāpáyet
वर्धापयेताम्
vardhāpáyetām
वर्धापयेयुः
vardhāpáyeyuḥ
वर्धापयेत
vardhāpáyeta
वर्धापयेयाताम्
vardhāpáyeyātām
वर्धापयेरन्
vardhāpáyeran
Second वर्धापयेः
vardhāpáyeḥ
वर्धापयेतम्
vardhāpáyetam
वर्धापयेत
vardhāpáyeta
वर्धापयेथाः
vardhāpáyethāḥ
वर्धापयेयाथाम्
vardhāpáyeyāthām
वर्धापयेध्वम्
vardhāpáyedhvam
First वर्धापयेयम्
vardhāpáyeyam
वर्धापयेव
vardhāpáyeva
वर्धापयेम
vardhāpáyema
वर्धापयेय
vardhāpáyeya
वर्धापयेवहि
vardhāpáyevahi
वर्धापयेमहि
vardhāpáyemahi
Participles
वर्धापयत्
vardhāpáyat
वर्धापयमान / वर्धापयान¹
vardhāpáyamāna / vardhāpayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अवर्धापयत् (ávardhāpayat), अवर्धापयत (ávardhāpayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवर्धापयत्
ávardhāpayat
अवर्धापयताम्
ávardhāpayatām
अवर्धापयन्
ávardhāpayan
अवर्धापयत
ávardhāpayata
अवर्धापयेताम्
ávardhāpayetām
अवर्धापयन्त
ávardhāpayanta
Second अवर्धापयः
ávardhāpayaḥ
अवर्धापयतम्
ávardhāpayatam
अवर्धापयत
ávardhāpayata
अवर्धापयथाः
ávardhāpayathāḥ
अवर्धापयेथाम्
ávardhāpayethām
अवर्धापयध्वम्
ávardhāpayadhvam
First अवर्धापयम्
ávardhāpayam
अवर्धापयाव
ávardhāpayāva
अवर्धापयाम
ávardhāpayāma
अवर्धापये
ávardhāpaye
अवर्धापयावहि
ávardhāpayāvahi
अवर्धापयामहि
ávardhāpayāmahi

Descendants[edit]

References[edit]