विमातृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वि- (vi-) +‎ मातृ (mā́tṛ, mātṛ́, mother).

Pronunciation[edit]

Noun[edit]

विमातृ (vimātṛ) stemf

  1. a stepmother

Declension[edit]

Feminine ṛ-stem declension of विमातृ (vimātṛ)
Singular Dual Plural
Nominative विमाता
vimātā
विमातरौ / विमातरा¹
vimātarau / vimātarā¹
विमातरः
vimātaraḥ
Vocative विमातः
vimātaḥ
विमातरौ / विमातरा¹
vimātarau / vimātarā¹
विमातरः
vimātaraḥ
Accusative विमातरम्
vimātaram
विमातरौ / विमातरा¹
vimātarau / vimātarā¹
विमातॄः
vimātṝḥ
Instrumental विमात्रा
vimātrā
विमातृभ्याम्
vimātṛbhyām
विमातृभिः
vimātṛbhiḥ
Dative विमात्रे
vimātre
विमातृभ्याम्
vimātṛbhyām
विमातृभ्यः
vimātṛbhyaḥ
Ablative विमातुः
vimātuḥ
विमातृभ्याम्
vimātṛbhyām
विमातृभ्यः
vimātṛbhyaḥ
Genitive विमातुः
vimātuḥ
विमात्रोः
vimātroḥ
विमातॄणाम्
vimātṝṇām
Locative विमातरि
vimātari
विमात्रोः
vimātroḥ
विमातृषु
vimātṛṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

  • Hindi: विमाता (vimātā) (learned)

Further reading[edit]