वीडु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

Possibly from Proto-Indo-Aryan *wiẓḍúṣ, from Proto-Indo-Iranian *wiždúš, from Proto-Indo-European *wis-d-ú-s, from the root *weys-. By surface analysis, वीड् (vīḍ, to be strong, root) +‎ -उ (-u).

Pronunciation[edit]

Adjective[edit]

वीडु (vīḍú) stem

  1. strong, firm, hard

Declension[edit]

Masculine u-stem declension of वीडु (vīḍú)
Singular Dual Plural
Nominative वीडुः
vīḍúḥ
वीडू
vīḍū́
वीडवः
vīḍávaḥ
Vocative वीडो
vī́ḍo
वीडू
vī́ḍū
वीडवः
vī́ḍavaḥ
Accusative वीडुम्
vīḍúm
वीडू
vīḍū́
वीडून्
vīḍū́n
Instrumental वीडुना / वीड्वा¹
vīḍúnā / vīḍvā́¹
वीडुभ्याम्
vīḍúbhyām
वीडुभिः
vīḍúbhiḥ
Dative वीडवे / वीड्वे¹
vīḍáve / vīḍvé¹
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Ablative वीडोः / वीड्वः¹
vīḍóḥ / vīḍváḥ¹
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Genitive वीडोः / वीड्वः¹
vīḍóḥ / vīḍváḥ¹
वीड्वोः
vīḍvóḥ
वीडूनाम्
vīḍūnā́m
Locative वीडौ
vīḍaú
वीड्वोः
vīḍvóḥ
वीडुषु
vīḍúṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वीड्वी (vīḍvī́)
Singular Dual Plural
Nominative वीड्वी
vīḍvī́
वीड्व्यौ / वीड्वी¹
vīḍvyaù / vīḍvī́¹
वीड्व्यः / वीड्वीः¹
vīḍvyàḥ / vīḍvī́ḥ¹
Vocative वीड्वि
vī́ḍvi
वीड्व्यौ / वीड्वी¹
vī́ḍvyau / vī́ḍvī¹
वीड्व्यः / वीड्वीः¹
vī́ḍvyaḥ / vī́ḍvīḥ¹
Accusative वीड्वीम्
vīḍvī́m
वीड्व्यौ / वीड्वी¹
vīḍvyaù / vīḍvī́¹
वीड्वीः
vīḍvī́ḥ
Instrumental वीड्व्या
vīḍvyā́
वीड्वीभ्याम्
vīḍvī́bhyām
वीड्वीभिः
vīḍvī́bhiḥ
Dative वीड्व्यै
vīḍvyaí
वीड्वीभ्याम्
vīḍvī́bhyām
वीड्वीभ्यः
vīḍvī́bhyaḥ
Ablative वीड्व्याः / वीड्व्यै²
vīḍvyā́ḥ / vīḍvyaí²
वीड्वीभ्याम्
vīḍvī́bhyām
वीड्वीभ्यः
vīḍvī́bhyaḥ
Genitive वीड्व्याः / वीड्व्यै²
vīḍvyā́ḥ / vīḍvyaí²
वीड्व्योः
vīḍvyóḥ
वीड्वीनाम्
vīḍvī́nām
Locative वीड्व्याम्
vīḍvyā́m
वीड्व्योः
vīḍvyóḥ
वीड्वीषु
vīḍvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of वीडु (vīḍú)
Singular Dual Plural
Nominative वीडु
vīḍú
वीडुनी
vīḍúnī
वीडूनि / वीडु¹ / वीडू¹
vīḍū́ni / vīḍú¹ / vīḍū́¹
Vocative वीडु / वीडो
vī́ḍu / vī́ḍo
वीडुनी
vī́ḍunī
वीडूनि / वीडु¹ / वीडू¹
vī́ḍūni / vī́ḍu¹ / vī́ḍū¹
Accusative वीडु
vīḍú
वीडुनी
vīḍúnī
वीडूनि / वीडु¹ / वीडू¹
vīḍū́ni / vīḍú¹ / vīḍū́¹
Instrumental वीडुना / वीड्वा¹
vīḍúnā / vīḍvā́¹
वीडुभ्याम्
vīḍúbhyām
वीडुभिः
vīḍúbhiḥ
Dative वीडुने / वीडवे¹ / वीड्वे¹
vīḍúne / vīḍáve¹ / vīḍvé¹
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Ablative वीडुनः / वीडोः¹ / वीड्वः¹
vīḍúnaḥ / vīḍóḥ¹ / vīḍváḥ¹
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Genitive वीडुनः / वीडोः¹ / वीड्वः¹
vīḍúnaḥ / vīḍóḥ¹ / vīḍváḥ¹
वीडुनोः
vīḍúnoḥ
वीडूनाम्
vīḍūnā́m
Locative वीडुनि / वीडौ¹
vīḍúni / vīḍaú¹
वीडुनोः
vīḍúnoḥ
वीडुषु
vīḍúṣu
Notes
  • ¹Vedic

Noun[edit]

वीडु (vīḍú) stemn

  1. anything firmly fixed or strong, stronghold

Declension[edit]

Neuter u-stem declension of वीडु (vīḍú)
Singular Dual Plural
Nominative वीडु
vīḍú
वीडुनी
vīḍúnī
वीडूनि / वीडु¹ / वीडू¹
vīḍū́ni / vīḍú¹ / vīḍū́¹
Vocative वीडु / वीडो
vī́ḍu / vī́ḍo
वीडुनी
vī́ḍunī
वीडूनि / वीडु¹ / वीडू¹
vī́ḍūni / vī́ḍu¹ / vī́ḍū¹
Accusative वीडु
vīḍú
वीडुनी
vīḍúnī
वीडूनि / वीडु¹ / वीडू¹
vīḍū́ni / vīḍú¹ / vīḍū́¹
Instrumental वीडुना / वीड्वा¹
vīḍúnā / vīḍvā́¹
वीडुभ्याम्
vīḍúbhyām
वीडुभिः
vīḍúbhiḥ
Dative वीडुने / वीडवे¹ / वीड्वे¹
vīḍúne / vīḍáve¹ / vīḍvé¹
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Ablative वीडुनः / वीडोः¹ / वीड्वः¹
vīḍúnaḥ / vīḍóḥ¹ / vīḍváḥ¹
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Genitive वीडुनः / वीडोः¹ / वीड्वः¹
vīḍúnaḥ / vīḍóḥ¹ / vīḍváḥ¹
वीडुनोः
vīḍúnoḥ
वीडूनाम्
vīḍūnā́m
Locative वीडुनि / वीडौ¹
vīḍúni / vīḍaú¹
वीडुनोः
vīḍúnoḥ
वीडुषु
vīḍúṣu
Notes
  • ¹Vedic

References[edit]