श्रायति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root श्रा (śrā) +‎ -अयति (-ayati).

Verb

[edit]

श्रायति (śrā́yati) third-singular indicative (class 4, type P, root श्रा)

  1. to cook, boil, seethe, mature, ripen
  2. to sweat
  3. (causative) to cause to cook or boil, roast, bake
  4. (causative) to make hot, heat, bake (earthenware)
  5. (causative) to cause to sweat

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: श्राअयितुम् (śrāáyitum)
Undeclinable
Infinitive श्राअयितुम्
śrāáyitum
Gerund श्राइत्वा
śrāitvā́
Participles
Masculine/Neuter Gerundive श्राअयितव्य / श्राअनीय
śrāayitavyà / śrāanī́ya
Feminine Gerundive श्राअयितव्या / श्राअनीया
śrāayitavyā̀ / śrāanī́yā
Masculine/Neuter Past Passive Participle श्राइत
śrāitá
Feminine Past Passive Participle श्राइता
śrāitā́
Masculine/Neuter Past Active Participle श्राइतवत्
śrāitávat
Feminine Past Active Participle श्राइतवती
śrāitávatī
Present: श्राअयति (śrāáyati), श्राअयते (śrāáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्राअयति
śrāáyati
श्राअयतः
śrāáyataḥ
श्राअयन्ति
śrāáyanti
श्राअयते
śrāáyate
श्राअयेते
śrāáyete
श्राअयन्ते
śrāáyante
Second श्राअयसि
śrāáyasi
श्राअयथः
śrāáyathaḥ
श्राअयथ
śrāáyatha
श्राअयसे
śrāáyase
श्राअयेथे
śrāáyethe
श्राअयध्वे
śrāáyadhve
First श्राअयामि
śrāáyāmi
श्राअयावः
śrāáyāvaḥ
श्राअयामः / श्राअयामसि¹
śrāáyāmaḥ / śrāáyāmasi¹
श्राअये
śrāáye
श्राअयावहे
śrāáyāvahe
श्राअयामहे
śrāáyāmahe
Imperative
Third श्राअयतु
śrāáyatu
श्राअयताम्
śrāáyatām
श्राअयन्तु
śrāáyantu
श्राअयताम्
śrāáyatām
श्राअयेताम्
śrāáyetām
श्राअयन्ताम्
śrāáyantām
Second श्राअय
śrāáya
श्राअयतम्
śrāáyatam
श्राअयत
śrāáyata
श्राअयस्व
śrāáyasva
श्राअयेथाम्
śrāáyethām
श्राअयध्वम्
śrāáyadhvam
First श्राअयाणि
śrāáyāṇi
श्राअयाव
śrāáyāva
श्राअयाम
śrāáyāma
श्राअयै
śrāáyai
श्राअयावहै
śrāáyāvahai
श्राअयामहै
śrāáyāmahai
Optative/Potential
Third श्राअयेत्
śrāáyet
श्राअयेताम्
śrāáyetām
श्राअयेयुः
śrāáyeyuḥ
श्राअयेत
śrāáyeta
श्राअयेयाताम्
śrāáyeyātām
श्राअयेरन्
śrāáyeran
Second श्राअयेः
śrāáyeḥ
श्राअयेतम्
śrāáyetam
श्राअयेत
śrāáyeta
श्राअयेथाः
śrāáyethāḥ
श्राअयेयाथाम्
śrāáyeyāthām
श्राअयेध्वम्
śrāáyedhvam
First श्राअयेयम्
śrāáyeyam
श्राअयेव
śrāáyeva
श्राअयेम
śrāáyema
श्राअयेय
śrāáyeya
श्राअयेवहि
śrāáyevahi
श्राअयेमहि
śrāáyemahi
Subjunctive
Third श्राअयात् / श्राअयाति
śrāáyāt / śrāáyāti
श्राअयातः
śrāáyātaḥ
श्राअयान्
śrāáyān
श्राअयाते / श्राअयातै
śrāáyāte / śrāáyātai
श्राअयैते
śrāáyaite
श्राअयन्त / श्राअयान्तै
śrāáyanta / śrāáyāntai
Second श्राअयाः / श्राअयासि
śrāáyāḥ / śrāáyāsi
श्राअयाथः
śrāáyāthaḥ
श्राअयाथ
śrāáyātha
श्राअयासे / श्राअयासै
śrāáyāse / śrāáyāsai
श्राअयैथे
śrāáyaithe
श्राअयाध्वै
śrāáyādhvai
First श्राअयाणि
śrāáyāṇi
श्राअयाव
śrāáyāva
श्राअयाम
śrāáyāma
श्राअयै
śrāáyai
श्राअयावहै
śrāáyāvahai
श्राअयामहै
śrāáyāmahai
Participles
श्राअयत्
śrāáyat
श्राअयमाण
śrāáyamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अश्राअयत् (áśrāayat), अश्राअयत (áśrāayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्राअयत्
áśrāayat
अश्राअयताम्
áśrāayatām
अश्राअयन्
áśrāayan
अश्राअयत
áśrāayata
अश्राअयेताम्
áśrāayetām
अश्राअयन्त
áśrāayanta
Second अश्राअयः
áśrāayaḥ
अश्राअयतम्
áśrāayatam
अश्राअयत
áśrāayata
अश्राअयथाः
áśrāayathāḥ
अश्राअयेथाम्
áśrāayethām
अश्राअयध्वम्
áśrāayadhvam
First अश्राअयम्
áśrāayam
अश्राअयाव
áśrāayāva
अश्राअयाम
áśrāayāma
अश्राअये
áśrāaye
अश्राअयावहि
áśrāayāvahi
अश्राअयामहि
áśrāayāmahi
Future: श्राअयिष्यति (śrāayiṣyáti), श्राअयिष्यते (śrāayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्राअयिष्यति
śrāayiṣyáti
श्राअयिष्यतः
śrāayiṣyátaḥ
श्राअयिष्यन्ति
śrāayiṣyánti
श्राअयिष्यते
śrāayiṣyáte
श्राअयिष्येते
śrāayiṣyéte
श्राअयिष्यन्ते
śrāayiṣyánte
Second श्राअयिष्यसि
śrāayiṣyási
श्राअयिष्यथः
śrāayiṣyáthaḥ
श्राअयिष्यथ
śrāayiṣyátha
श्राअयिष्यसे
śrāayiṣyáse
श्राअयिष्येथे
śrāayiṣyéthe
श्राअयिष्यध्वे
śrāayiṣyádhve
First श्राअयिष्यामि
śrāayiṣyā́mi
श्राअयिष्यावः
śrāayiṣyā́vaḥ
श्राअयिष्यामः / श्राअयिष्यामसि¹
śrāayiṣyā́maḥ / śrāayiṣyā́masi¹
श्राअयिष्ये
śrāayiṣyé
श्राअयिष्यावहे
śrāayiṣyā́vahe
श्राअयिष्यामहे
śrāayiṣyā́mahe
Participles
श्राअयिष्यत्
śrāayiṣyát
श्राअयिष्यमाण
śrāayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अश्राअयिष्यत् (áśrāayiṣyat), अश्राअयिष्यत (áśrāayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्राअयिष्यत्
áśrāayiṣyat
अश्राअयिष्यताम्
áśrāayiṣyatām
अश्राअयिष्यन्
áśrāayiṣyan
अश्राअयिष्यत
áśrāayiṣyata
अश्राअयिष्येताम्
áśrāayiṣyetām
अश्राअयिष्यन्त
áśrāayiṣyanta
Second अश्राअयिष्यः
áśrāayiṣyaḥ
अश्राअयिष्यतम्
áśrāayiṣyatam
अश्राअयिष्यत
áśrāayiṣyata
अश्राअयिष्यथाः
áśrāayiṣyathāḥ
अश्राअयिष्येथाम्
áśrāayiṣyethām
अश्राअयिष्यध्वम्
áśrāayiṣyadhvam
First अश्राअयिष्यम्
áśrāayiṣyam
अश्राअयिष्याव
áśrāayiṣyāva
अश्राअयिष्याम
áśrāayiṣyāma
अश्राअयिष्ये
áśrāayiṣye
अश्राअयिष्यावहि
áśrāayiṣyāvahi
अश्राअयिष्यामहि
áśrāayiṣyāmahi
Benedictive/Precative: श्रायात् (śrāyā́t) or श्रायाः (śrāyā́ḥ), श्राअयिषीष्ट (śrāayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third श्रायात् / श्रायाः¹
śrāyā́t / śrāyā́ḥ¹
श्रायास्ताम्
śrāyā́stām
श्रायासुः
śrāyā́suḥ
श्राअयिषीष्ट
śrāayiṣīṣṭá
श्राअयिषीयास्ताम्²
śrāayiṣīyā́stām²
श्राअयिषीरन्
śrāayiṣīrán
Second श्रायाः
śrāyā́ḥ
श्रायास्तम्
śrāyā́stam
श्रायास्त
śrāyā́sta
श्राअयिषीष्ठाः
śrāayiṣīṣṭhā́ḥ
श्राअयिषीयास्थाम्²
śrāayiṣīyā́sthām²
श्राअयिषीढ्वम्
śrāayiṣīḍhvám
First श्रायासम्
śrāyā́sam
श्रायास्व
śrāyā́sva
श्रायास्म
śrāyā́sma
श्राअयिषीय
śrāayiṣīyá
श्राअयिषीवहि
śrāayiṣīváhi
श्राअयिषीमहि
śrāayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: श्राअयामास (śrāayā́mā́sa) or श्राअयांचकार (śrāayā́ṃcakā́ra), श्राअयांचक्रे (śrāayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्राअयामास / श्राअयांचकार
śrāayā́mā́sa / śrāayā́ṃcakā́ra
श्राअयामासतुः / श्राअयांचक्रतुः
śrāayā́māsátuḥ / śrāayā́ṃcakrátuḥ
श्राअयामासुः / श्राअयांचक्रुः
śrāayā́māsúḥ / śrāayā́ṃcakrúḥ
श्राअयांचक्रे
śrāayā́ṃcakré
श्राअयांचक्राते
śrāayā́ṃcakrā́te
श्राअयांचक्रिरे
śrāayā́ṃcakriré
Second श्राअयामासिथ / श्राअयांचकर्थ
śrāayā́mā́sitha / śrāayā́ṃcakártha
श्राअयामासथुः / श्राअयांचक्रथुः
śrāayā́māsáthuḥ / śrāayā́ṃcakráthuḥ
श्राअयामास / श्राअयांचक्र
śrāayā́māsá / śrāayā́ṃcakrá
श्राअयांचकृषे
śrāayā́ṃcakṛṣé
श्राअयांचक्राथे
śrāayā́ṃcakrā́the
श्राअयांचकृध्वे
śrāayā́ṃcakṛdhvé
First श्राअयामास / श्राअयांचकर
śrāayā́mā́sa / śrāayā́ṃcakára
श्राअयामासिव / श्राअयांचकृव
śrāayā́māsivá / śrāayā́ṃcakṛvá
श्राअयामासिम / श्राअयांचकृम
śrāayā́māsimá / śrāayā́ṃcakṛmá
श्राअयांचक्रे
śrāayā́ṃcakré
श्राअयांचकृवहे
śrāayā́ṃcakṛváhe
श्राअयांचकृमहे
śrāayā́ṃcakṛmáhe
Participles
श्राअयामासिवांस् / श्राअयांचकृवांस्
śrāayā́māsivā́ṃs / śrāayā́ṃcakṛvā́ṃs
श्राअयांचक्राण
śrāayā́ṃcakrāṇá