सुधांशु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Compound of सुधा (sudhā, nectar) +‎ अंशु (aṃśú, stalk, ray)

Pronunciation[edit]

Noun[edit]

सुधांशु (sudhāṃśú) stemm

  1. the moon (as the supposed repository of nectar)
  2. camphor

Declension[edit]

Masculine u-stem declension of सुधांशु (sudhāṃśú)
Singular Dual Plural
Nominative सुधांशुः
sudhāṃśúḥ
सुधांशू
sudhāṃśū́
सुधांशवः
sudhāṃśávaḥ
Vocative सुधांशो
súdhāṃśo
सुधांशू
súdhāṃśū
सुधांशवः
súdhāṃśavaḥ
Accusative सुधांशुम्
sudhāṃśúm
सुधांशू
sudhāṃśū́
सुधांशून्
sudhāṃśū́n
Instrumental सुधांशुना / सुधांश्वा¹
sudhāṃśúnā / sudhāṃśvā́¹
सुधांशुभ्याम्
sudhāṃśúbhyām
सुधांशुभिः
sudhāṃśúbhiḥ
Dative सुधांशवे / सुधांश्वे¹
sudhāṃśáve / sudhāṃśvé¹
सुधांशुभ्याम्
sudhāṃśúbhyām
सुधांशुभ्यः
sudhāṃśúbhyaḥ
Ablative सुधांशोः / सुधांश्वः¹
sudhāṃśóḥ / sudhāṃśváḥ¹
सुधांशुभ्याम्
sudhāṃśúbhyām
सुधांशुभ्यः
sudhāṃśúbhyaḥ
Genitive सुधांशोः / सुधांश्वः¹
sudhāṃśóḥ / sudhāṃśváḥ¹
सुधांश्वोः
sudhāṃśvóḥ
सुधांशूनाम्
sudhāṃśūnā́m
Locative सुधांशौ
sudhāṃśaú
सुधांश्वोः
sudhāṃśvóḥ
सुधांशुषु
sudhāṃśúṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Burmese: သော်တာ (sauta)