स्तरिमन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Cognate to Latin strāmen (litter, straw for bedding).

Pronunciation[edit]

Noun[edit]

स्तरिमन् (starimán) stemm

  1. "that which is spread"
  2. a bed, couch

Declension[edit]

Masculine an-stem declension of स्तरिमन् (starimán)
Singular Dual Plural
Nominative स्तरिमा
starimā́
स्तरिमाणौ / स्तरिमाणा¹
starimā́ṇau / starimā́ṇā¹
स्तरिमाणः
starimā́ṇaḥ
Vocative स्तरिमन्
stáriman
स्तरिमाणौ / स्तरिमाणा¹
stárimāṇau / stárimāṇā¹
स्तरिमाणः
stárimāṇaḥ
Accusative स्तरिमाणम्
starimā́ṇam
स्तरिमाणौ / स्तरिमाणा¹
starimā́ṇau / starimā́ṇā¹
स्तरिम्णः
starimṇáḥ
Instrumental स्तरिम्णा
starimṇā́
स्तरिमभ्याम्
starimábhyām
स्तरिमभिः
starimábhiḥ
Dative स्तरिम्णे
starimṇé
स्तरिमभ्याम्
starimábhyām
स्तरिमभ्यः
starimábhyaḥ
Ablative स्तरिम्णः
starimṇáḥ
स्तरिमभ्याम्
starimábhyām
स्तरिमभ्यः
starimábhyaḥ
Genitive स्तरिम्णः
starimṇáḥ
स्तरिम्णोः
starimṇóḥ
स्तरिम्णाम्
starimṇā́m
Locative स्तरिम्णि / स्तरिमणि / स्तरिमन्¹
starimṇí / starimáṇi / starimán¹
स्तरिम्णोः
starimṇóḥ
स्तरिमसु
starimásu
Notes
  • ¹Vedic

Related terms[edit]