स्वामिनी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From स्वामिन् (svāmin) +‎ -ई (, feminine suffix).

Pronunciation[edit]

Noun[edit]

स्वामिनी (svāminī) stemf

  1. a proprietress, mistress, lady (used in addressing a queen or a king's favourite wife)

Declension[edit]

Feminine ī-stem declension of स्वामिनी (svāminī)
Singular Dual Plural
Nominative स्वामिनी
svāminī
स्वामिन्यौ / स्वामिनी¹
svāminyau / svāminī¹
स्वामिन्यः / स्वामिनीः¹
svāminyaḥ / svāminīḥ¹
Vocative स्वामिनि
svāmini
स्वामिन्यौ / स्वामिनी¹
svāminyau / svāminī¹
स्वामिन्यः / स्वामिनीः¹
svāminyaḥ / svāminīḥ¹
Accusative स्वामिनीम्
svāminīm
स्वामिन्यौ / स्वामिनी¹
svāminyau / svāminī¹
स्वामिनीः
svāminīḥ
Instrumental स्वामिन्या
svāminyā
स्वामिनीभ्याम्
svāminībhyām
स्वामिनीभिः
svāminībhiḥ
Dative स्वामिन्यै
svāminyai
स्वामिनीभ्याम्
svāminībhyām
स्वामिनीभ्यः
svāminībhyaḥ
Ablative स्वामिन्याः / स्वामिन्यै²
svāminyāḥ / svāminyai²
स्वामिनीभ्याम्
svāminībhyām
स्वामिनीभ्यः
svāminībhyaḥ
Genitive स्वामिन्याः / स्वामिन्यै²
svāminyāḥ / svāminyai²
स्वामिन्योः
svāminyoḥ
स्वामिनीनाम्
svāminīnām
Locative स्वामिन्याम्
svāminyām
स्वामिन्योः
svāminyoḥ
स्वामिनीषु
svāminīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Coordinate terms[edit]

Descendants[edit]