हरित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit हरित (harita). See हरि (hari, to be green).

Pronunciation[edit]

Adjective[edit]

हरित (harit) (indeclinable)

  1. (formal, in compounds) green
    Synonym: हरा (harā)

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From हरि (hari) +‎ -त (-ta).

Pronunciation[edit]

Adjective[edit]

हरित (harita) stem

  1. green

Declension[edit]

Masculine a-stem declension of हरित (harita)
Singular Dual Plural
Nominative हरितः
haritaḥ
हरितौ / हरिता¹
haritau / haritā¹
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
Vocative हरित
harita
हरितौ / हरिता¹
haritau / haritā¹
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
Accusative हरितम्
haritam
हरितौ / हरिता¹
haritau / haritā¹
हरितान्
haritān
Instrumental हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
Dative हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Ablative हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Genitive हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
Locative हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हरिता (haritā)
Singular Dual Plural
Nominative हरिता
haritā
हरिते
harite
हरिताः
haritāḥ
Vocative हरिते
harite
हरिते
harite
हरिताः
haritāḥ
Accusative हरिताम्
haritām
हरिते
harite
हरिताः
haritāḥ
Instrumental हरितया / हरिता¹
haritayā / haritā¹
हरिताभ्याम्
haritābhyām
हरिताभिः
haritābhiḥ
Dative हरितायै
haritāyai
हरिताभ्याम्
haritābhyām
हरिताभ्यः
haritābhyaḥ
Ablative हरितायाः / हरितायै²
haritāyāḥ / haritāyai²
हरिताभ्याम्
haritābhyām
हरिताभ्यः
haritābhyaḥ
Genitive हरितायाः / हरितायै²
haritāyāḥ / haritāyai²
हरितयोः
haritayoḥ
हरितानाम्
haritānām
Locative हरितायाम्
haritāyām
हरितयोः
haritayoḥ
हरितासु
haritāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हरित (harita)
Singular Dual Plural
Nominative हरितम्
haritam
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
Vocative हरित
harita
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
Accusative हरितम्
haritam
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
Instrumental हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
Dative हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Ablative हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Genitive हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
Locative हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
Notes
  • ¹Vedic

Noun[edit]

हरित (harita) stemm

  1. the color green

Declension[edit]

Masculine a-stem declension of हरित (harita)
Singular Dual Plural
Nominative हरितः
haritaḥ
हरितौ / हरिता¹
haritau / haritā¹
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
Vocative हरित
harita
हरितौ / हरिता¹
haritau / haritā¹
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
Accusative हरितम्
haritam
हरितौ / हरिता¹
haritau / haritā¹
हरितान्
haritān
Instrumental हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
Dative हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Ablative हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Genitive हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
Locative हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
Notes
  • ¹Vedic

Descendants[edit]