आङ्ग्लभाषा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From आङ्ग्ल (āṅgla, english, anglo) +‎ भाषा (bhāṣā, language).

Pronunciation[edit]

Noun[edit]

आङ्ग्लभाषा (āṅglabhāṣā) stemf

  1. (New Sanskrit) English (language)

Declension[edit]

Feminine ā-stem declension of आङ्ग्लभाषा (āṅglabhāṣā)
Singular Dual Plural
Nominative आङ्ग्लभाषा
āṅglabhāṣā
आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषाः
āṅglabhāṣāḥ
Vocative आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषाः
āṅglabhāṣāḥ
Accusative आङ्ग्लभाषाम्
āṅglabhāṣām
आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषाः
āṅglabhāṣāḥ
Instrumental आङ्ग्लभाषया
āṅglabhāṣayā
आङ्ग्लभाषाभ्याम्
āṅglabhāṣābhyām
आङ्ग्लभाषाभिः
āṅglabhāṣābhiḥ
Dative आङ्ग्लभाषायै
āṅglabhāṣāyai
आङ्ग्लभाषाभ्याम्
āṅglabhāṣābhyām
आङ्ग्लभाषाभ्यः
āṅglabhāṣābhyaḥ
Ablative आङ्ग्लभाषायाः
āṅglabhāṣāyāḥ
आङ्ग्लभाषाभ्याम्
āṅglabhāṣābhyām
आङ्ग्लभाषाभ्यः
āṅglabhāṣābhyaḥ
Genitive आङ्ग्लभाषायाः
āṅglabhāṣāyāḥ
आङ्ग्लभाषयोः
āṅglabhāṣayoḥ
आङ्ग्लभाषाणाम्
āṅglabhāṣāṇām
Locative आङ्ग्लभाषायाम्
āṅglabhāṣāyām
आङ्ग्लभाषयोः
āṅglabhāṣayoḥ
आङ्ग्लभाषासु
āṅglabhāṣāsu