गभस्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *gábʰastiṣ, from Proto-Indo-Iranian *gʰábʰastiš, from Proto-Indo-European *gʰébʰ-es-tis (arm, hand), from *gʰebʰ- (to give). Cognate with German geben, Dutch geven, Old English ġiefan (whence English yive). Compare also English give, from Old Norse gefa.

Pronunciation[edit]

Adjective[edit]

गभस्ति (gábhasti)

  1. shining ("fork-like", double-edged or sharp-edged, pointed?)

Declension[edit]

Masculine i-stem declension of गभस्ति (gábhasti)
Singular Dual Plural
Nominative गभस्तिः
gábhastiḥ
गभस्ती
gábhastī
गभस्तयः
gábhastayaḥ
Vocative गभस्ते
gábhaste
गभस्ती
gábhastī
गभस्तयः
gábhastayaḥ
Accusative गभस्तिम्
gábhastim
गभस्ती
gábhastī
गभस्तीन्
gábhastīn
Instrumental गभस्तिना / गभस्त्या¹
gábhastinā / gábhastyā¹
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभिः
gábhastibhiḥ
Dative गभस्तये
gábhastaye
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभ्यः
gábhastibhyaḥ
Ablative गभस्तेः
gábhasteḥ
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभ्यः
gábhastibhyaḥ
Genitive गभस्तेः
gábhasteḥ
गभस्त्योः
gábhastyoḥ
गभस्तीनाम्
gábhastīnām
Locative गभस्तौ / गभस्ता¹
gábhastau / gábhastā¹
गभस्त्योः
gábhastyoḥ
गभस्तिषु
gábhastiṣu
Notes
  • ¹Vedic
Feminine i-stem declension of गभस्ति (gábhasti)
Singular Dual Plural
Nominative गभस्तिः
gábhastiḥ
गभस्ती
gábhastī
गभस्तयः
gábhastayaḥ
Vocative गभस्ते
gábhaste
गभस्ती
gábhastī
गभस्तयः
gábhastayaḥ
Accusative गभस्तिम्
gábhastim
गभस्ती
gábhastī
गभस्तीः
gábhastīḥ
Instrumental गभस्त्या / गभस्ती¹
gábhastyā / gábhastī¹
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभिः
gábhastibhiḥ
Dative गभस्तये / गभस्त्यै² / गभस्ती¹
gábhastaye / gábhastyai² / gábhastī¹
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभ्यः
gábhastibhyaḥ
Ablative गभस्तेः / गभस्त्याः² / गभस्त्यै³
gábhasteḥ / gábhastyāḥ² / gábhastyai³
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभ्यः
gábhastibhyaḥ
Genitive गभस्तेः / गभस्त्याः² / गभस्त्यै³
gábhasteḥ / gábhastyāḥ² / gábhastyai³
गभस्त्योः
gábhastyoḥ
गभस्तीनाम्
gábhastīnām
Locative गभस्तौ / गभस्त्याम्² / गभस्ता¹
gábhastau / gábhastyām² / gábhastā¹
गभस्त्योः
gábhastyoḥ
गभस्तिषु
gábhastiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of गभस्ति (gábhasti)
Singular Dual Plural
Nominative गभस्ति
gábhasti
गभस्तिनी
gábhastinī
गभस्तीनि / गभस्ति¹ / गभस्ती¹
gábhastīni / gábhasti¹ / gábhastī¹
Vocative गभस्ति / गभस्ते
gábhasti / gábhaste
गभस्तिनी
gábhastinī
गभस्तीनि / गभस्ति¹ / गभस्ती¹
gábhastīni / gábhasti¹ / gábhastī¹
Accusative गभस्ति
gábhasti
गभस्तिनी
gábhastinī
गभस्तीनि / गभस्ति¹ / गभस्ती¹
gábhastīni / gábhasti¹ / gábhastī¹
Instrumental गभस्तिना / गभस्त्या¹
gábhastinā / gábhastyā¹
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभिः
gábhastibhiḥ
Dative गभस्तिने / गभस्तये¹
gábhastine / gábhastaye¹
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभ्यः
gábhastibhyaḥ
Ablative गभस्तिनः / गभस्तेः¹
gábhastinaḥ / gábhasteḥ¹
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभ्यः
gábhastibhyaḥ
Genitive गभस्तिनः / गभस्तेः¹
gábhastinaḥ / gábhasteḥ¹
गभस्तिनोः
gábhastinoḥ
गभस्तीनाम्
gábhastīnām
Locative गभस्तिनि / गभस्तौ¹ / गभस्ता¹
gábhastini / gábhastau¹ / gábhastā¹
गभस्तिनोः
gábhastinoḥ
गभस्तिषु
gábhastiṣu
Notes
  • ¹Vedic

Noun[edit]

गभस्ति (gábhasti) stemm

  1. fork (?)
  2. arm, hand
  3. a ray of light, sunbeam
  4. the sun

Declension[edit]

Masculine i-stem declension of गभस्ति (gábhasti)
Singular Dual Plural
Nominative गभस्तिः
gábhastiḥ
गभस्ती
gábhastī
गभस्तयः
gábhastayaḥ
Vocative गभस्ते
gábhaste
गभस्ती
gábhastī
गभस्तयः
gábhastayaḥ
Accusative गभस्तिम्
gábhastim
गभस्ती
gábhastī
गभस्तीन्
gábhastīn
Instrumental गभस्तिना / गभस्त्या¹
gábhastinā / gábhastyā¹
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभिः
gábhastibhiḥ
Dative गभस्तये
gábhastaye
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभ्यः
gábhastibhyaḥ
Ablative गभस्तेः
gábhasteḥ
गभस्तिभ्याम्
gábhastibhyām
गभस्तिभ्यः
gábhastibhyaḥ
Genitive गभस्तेः
gábhasteḥ
गभस्त्योः
gábhastyoḥ
गभस्तीनाम्
gábhastīnām
Locative गभस्तौ / गभस्ता¹
gábhastau / gábhastā¹
गभस्त्योः
gábhastyoḥ
गभस्तिषु
gábhastiṣu
Notes
  • ¹Vedic