रसायनज्ञ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit रसायनज्ञ (rasāyanajña).

Pronunciation[edit]

  • (Delhi) IPA(key): /ɾə.sɑː.jə.nəɡ.jᵊ/, [ɾɐ.säː.jɐ.nɐɡ.jᵊ]

Noun[edit]

रसायनज्ञ (rasāyanagym

  1. chemist

Declension[edit]

Sanskrit[edit]

Etymology[edit]

From रसायन (rasāyana, chemistry) +‎ -ज्ञ (-jña, knower).

Pronunciation[edit]

Noun[edit]

रसायनज्ञ (rasāyanajña) stemm

  1. chemist

Declension[edit]

Masculine a-stem declension of रसायनज्ञ (rasāyanajña)
Singular Dual Plural
Nominative रसायनज्ञः
rasāyanajñaḥ
रसायनज्ञौ / रसायनज्ञा¹
rasāyanajñau / rasāyanajñā¹
रसायनज्ञाः / रसायनज्ञासः¹
rasāyanajñāḥ / rasāyanajñāsaḥ¹
Vocative रसायनज्ञ
rasāyanajña
रसायनज्ञौ / रसायनज्ञा¹
rasāyanajñau / rasāyanajñā¹
रसायनज्ञाः / रसायनज्ञासः¹
rasāyanajñāḥ / rasāyanajñāsaḥ¹
Accusative रसायनज्ञम्
rasāyanajñam
रसायनज्ञौ / रसायनज्ञा¹
rasāyanajñau / rasāyanajñā¹
रसायनज्ञान्
rasāyanajñān
Instrumental रसायनज्ञेन
rasāyanajñena
रसायनज्ञाभ्याम्
rasāyanajñābhyām
रसायनज्ञैः / रसायनज्ञेभिः¹
rasāyanajñaiḥ / rasāyanajñebhiḥ¹
Dative रसायनज्ञाय
rasāyanajñāya
रसायनज्ञाभ्याम्
rasāyanajñābhyām
रसायनज्ञेभ्यः
rasāyanajñebhyaḥ
Ablative रसायनज्ञात्
rasāyanajñāt
रसायनज्ञाभ्याम्
rasāyanajñābhyām
रसायनज्ञेभ्यः
rasāyanajñebhyaḥ
Genitive रसायनज्ञस्य
rasāyanajñasya
रसायनज्ञयोः
rasāyanajñayoḥ
रसायनज्ञानाम्
rasāyanajñānām
Locative रसायनज्ञे
rasāyanajñe
रसायनज्ञयोः
rasāyanajñayoḥ
रसायनज्ञेषु
rasāyanajñeṣu
Notes
  • ¹Vedic