वृणोति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology 1

[edit]

From Proto-Indo-Aryan *wr̥náwti, from Proto-Indo-Iranian *wr̥náwti, from Proto-Indo-European *welh₁- (to wish, desire, want). Cognate with Ancient Greek ἔλδομαι (éldomai), Old English willan (whence English will).[1]

Pronunciation

[edit]

Verb

[edit]

वृणोति (vṛṇóti) third-singular indicative (class 5, type P, root वृ)

  1. to choose, select, choose for oneself, choose as or for
  2. to choose in marriage, woo
  3. to ask a person for or on behalf of
  4. to solicit anything from
  5. to ask or request that
  6. to like better than, prefer to
  7. to like, love (as opposed to 'hate')
  8. to choose or pick out a person (for a boon), grant (a boon) to
Conjugation
[edit]
Present: वृणोति (vṛṇóti), वृणुते (vṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वृणोति
vṛṇóti
वृणुतः
vṛṇutáḥ
वृण्वन्ति
vṛṇvánti
वृणुते
vṛṇuté
वृण्वाते
vṛṇvā́te
वृण्वते
vṛṇváte
Second वृणोषि
vṛṇóṣi
वृणुथः
vṛṇutháḥ
वृणुथ
vṛṇuthá
वृणुषे
vṛṇuṣé
वृण्वाथे
vṛṇvā́the
वृणुध्वे
vṛṇudhvé
First वृणोमि
vṛṇómi
वृण्वः / वृणुवः
vṛṇváḥ / vṛṇuváḥ
वृण्मः / वृण्मसि¹ / वृणुमः / वृणुमसि¹
vṛṇmáḥ / vṛṇmási¹ / vṛṇumáḥ / vṛṇumási¹
वृण्वे
vṛṇvé
वृण्वहे / वृणुवहे
vṛṇváhe / vṛṇuváhe
वृण्महे / वृणुमहे
vṛṇmáhe / vṛṇumáhe
Imperative
Third वृणोतु
vṛṇótu
वृणुताम्
vṛṇutā́m
वृण्वन्तु
vṛṇvántu
वृणुताम्
vṛṇutā́m
वृण्वाताम्
vṛṇvā́tām
वृण्वताम्
vṛṇvátām
Second वृणु / वृणुहि¹
vṛṇú / vṛṇuhí¹
वृणुतम्
vṛṇutám
वृणुत
vṛṇutá
वृणुष्व
vṛṇuṣvá
वृण्वाथाम्
vṛṇvā́thām
वृणुध्वम्
vṛṇudhvám
First वृणवानि
vṛṇávāni
वृणवाव
vṛṇávāva
वृणवाम
vṛṇávāma
वृणवै
vṛṇávai
वृणवावहै
vṛṇávāvahai
वृणवामहै
vṛṇávāmahai
Optative/Potential
Third वृणुयात्
vṛṇuyā́t
वृणुयाताम्
vṛṇuyā́tām
वृणुयुः
vṛṇuyúḥ
वृण्वीत
vṛṇvītá
वृण्वीयाताम्
vṛṇvīyā́tām
वृण्वीरन्
vṛṇvīrán
Second वृणुयाः
vṛṇuyā́ḥ
वृणुयातम्
vṛṇuyā́tam
वृणुयात
vṛṇuyā́ta
वृण्वीथाः
vṛṇvīthā́ḥ
वृण्वीयाथाम्
vṛṇvīyā́thām
वृण्वीध्वम्
vṛṇvīdhvám
First वृणुयाम्
vṛṇuyā́m
वृणुयाव
vṛṇuyā́va
वृणुयाम
vṛṇuyā́ma
वृण्वीय
vṛṇvīyá
वृण्वीवहि
vṛṇvīváhi
वृण्वीमहि
vṛṇvīmáhi
Subjunctive
Third वृणवत् / वृणवति
vṛṇávat / vṛṇávati
वृणवतः
vṛṇávataḥ
वृणवन्
vṛṇávan
वृणवते / वृणवातै
vṛṇávate / vṛṇávātai
वृणवैते
vṛṇávaite
वृणवन्त / वृणवान्तै
vṛṇávanta / vṛṇávāntai
Second वृणवः / वृणवसि
vṛṇávaḥ / vṛṇávasi
वृणवथः
vṛṇávathaḥ
वृणवथ
vṛṇávatha
वृणवसे / वृणवासै
vṛṇávase / vṛṇávāsai
वृणवैथे
vṛṇávaithe
वृणवाध्वै
vṛṇávādhvai
First वृणवानि / वृणवा
vṛṇávāni / vṛṇávā
वृणवाव
vṛṇávāva
वृणवाम
vṛṇávāma
वृणवै
vṛṇávai
वृणवावहै
vṛṇávāvahai
वृणवामहै
vṛṇávāmahai
Participles
वृण्वत्
vṛṇvát
वृण्वान
vṛṇvāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अवृणोत् (ávṛṇot), अवृनुत (ávṛnuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवृणोत्
ávṛṇot
अवृनुताम्
ávṛnutām
अवृन्वन्
ávṛnvan
अवृनुत
ávṛnuta
अवृन्वाताम्
ávṛnvātām
अवृन्वत
ávṛnvata
Second अवृणोः
ávṛṇoḥ
अवृनुतम्
ávṛnutam
अवृनुत
ávṛnuta
अवृनुथाः
ávṛnuthāḥ
अवृन्वाथाम्
ávṛnvāthām
अवृनुध्वम्
ávṛnudhvam
First अवृणवम्
ávṛṇavam
अवृण्व / अवृनुव
ávṛṇva / ávṛnuva
अवृण्म / अवृनुम
ávṛṇma / ávṛnuma
अवृन्वि
ávṛnvi
अवृण्वहि / अवृनुवहि
ávṛṇvahi / ávṛnuvahi
अवृण्महि / अवृनुमहि
ávṛṇmahi / ávṛnumahi
Descendants
[edit]
  • Pali: varati

References

[edit]

Monier Williams (1899) “वृणोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1007.

Etymology 2

[edit]

From Proto-Indo-Aryan *wr̥náwti, from Proto-Indo-Iranian *wr̥náwti. Further etymology uncertain.[2] It is possibly a merger of verbs from three Proto-Indo-European roots: *h₂wer- (to enclose), *wel- (to enclose), and *wer- (to guard).[3]

Verb

[edit]

वृणोति (vṛṇóti) third-singular indicative (class 5, type P, root वृ)

  1. to cover, screen, veil, conceal, hide, envelop, obstruct
  2. to ward off, check, keep back, prevent hinder, restrain
Conjugation
[edit]
Present: वृणोति (vṛṇóti), वृणुते (vṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वृणोति
vṛṇóti
वृणुतः
vṛṇutáḥ
वृण्वन्ति
vṛṇvánti
वृणुते
vṛṇuté
वृण्वाते
vṛṇvā́te
वृण्वते
vṛṇváte
Second वृणोषि
vṛṇóṣi
वृणुथः
vṛṇutháḥ
वृणुथ
vṛṇuthá
वृणुषे
vṛṇuṣé
वृण्वाथे
vṛṇvā́the
वृणुध्वे
vṛṇudhvé
First वृणोमि
vṛṇómi
वृण्वः / वृणुवः
vṛṇváḥ / vṛṇuváḥ
वृण्मः / वृण्मसि¹ / वृणुमः / वृणुमसि¹
vṛṇmáḥ / vṛṇmási¹ / vṛṇumáḥ / vṛṇumási¹
वृण्वे
vṛṇvé
वृण्वहे / वृणुवहे
vṛṇváhe / vṛṇuváhe
वृण्महे / वृणुमहे
vṛṇmáhe / vṛṇumáhe
Imperative
Third वृणोतु
vṛṇótu
वृणुताम्
vṛṇutā́m
वृण्वन्तु
vṛṇvántu
वृणुताम्
vṛṇutā́m
वृण्वाताम्
vṛṇvā́tām
वृण्वताम्
vṛṇvátām
Second वृणु / वृणुहि¹
vṛṇú / vṛṇuhí¹
वृणुतम्
vṛṇutám
वृणुत
vṛṇutá
वृणुष्व
vṛṇuṣvá
वृण्वाथाम्
vṛṇvā́thām
वृणुध्वम्
vṛṇudhvám
First वृणवानि
vṛṇávāni
वृणवाव
vṛṇávāva
वृणवाम
vṛṇávāma
वृणवै
vṛṇávai
वृणवावहै
vṛṇávāvahai
वृणवामहै
vṛṇávāmahai
Optative/Potential
Third वृणुयात्
vṛṇuyā́t
वृणुयाताम्
vṛṇuyā́tām
वृणुयुः
vṛṇuyúḥ
वृण्वीत
vṛṇvītá
वृण्वीयाताम्
vṛṇvīyā́tām
वृण्वीरन्
vṛṇvīrán
Second वृणुयाः
vṛṇuyā́ḥ
वृणुयातम्
vṛṇuyā́tam
वृणुयात
vṛṇuyā́ta
वृण्वीथाः
vṛṇvīthā́ḥ
वृण्वीयाथाम्
vṛṇvīyā́thām
वृण्वीध्वम्
vṛṇvīdhvám
First वृणुयाम्
vṛṇuyā́m
वृणुयाव
vṛṇuyā́va
वृणुयाम
vṛṇuyā́ma
वृण्वीय
vṛṇvīyá
वृण्वीवहि
vṛṇvīváhi
वृण्वीमहि
vṛṇvīmáhi
Subjunctive
Third वृणवत् / वृणवति
vṛṇávat / vṛṇávati
वृणवतः
vṛṇávataḥ
वृणवन्
vṛṇávan
वृणवते / वृणवातै
vṛṇávate / vṛṇávātai
वृणवैते
vṛṇávaite
वृणवन्त / वृणवान्तै
vṛṇávanta / vṛṇávāntai
Second वृणवः / वृणवसि
vṛṇávaḥ / vṛṇávasi
वृणवथः
vṛṇávathaḥ
वृणवथ
vṛṇávatha
वृणवसे / वृणवासै
vṛṇávase / vṛṇávāsai
वृणवैथे
vṛṇávaithe
वृणवाध्वै
vṛṇávādhvai
First वृणवानि / वृणवा
vṛṇávāni / vṛṇávā
वृणवाव
vṛṇávāva
वृणवाम
vṛṇávāma
वृणवै
vṛṇávai
वृणवावहै
vṛṇávāvahai
वृणवामहै
vṛṇávāmahai
Participles
वृण्वत्
vṛṇvát
वृण्वान
vṛṇvāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अवृणोत् (ávṛṇot), अवृनुत (ávṛnuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवृणोत्
ávṛṇot
अवृनुताम्
ávṛnutām
अवृन्वन्
ávṛnvan
अवृनुत
ávṛnuta
अवृन्वाताम्
ávṛnvātām
अवृन्वत
ávṛnvata
Second अवृणोः
ávṛṇoḥ
अवृनुतम्
ávṛnutam
अवृनुत
ávṛnuta
अवृनुथाः
ávṛnuthāḥ
अवृन्वाथाम्
ávṛnvāthām
अवृनुध्वम्
ávṛnudhvam
First अवृणवम्
ávṛṇavam
अवृण्व / अवृनुव
ávṛṇva / ávṛnuva
अवृण्म / अवृनुम
ávṛṇma / ávṛnuma
अवृन्वि
ávṛnvi
अवृण्वहि / अवृनुवहि
ávṛṇvahi / ávṛnuvahi
अवृण्महि / अवृनुमहि
ávṛṇmahi / ávṛnumahi
Descendants
[edit]

References

[edit]

Monier Williams (1899) “वृणोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1007.

References

[edit]
  1. ^ Mayrhofer, Manfred (1996) “VAR1-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 511
  2. ^ Mayrhofer, Manfred (1996) “VAR²”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 513:die Zuweisung von iir. *var an idg. Vorstufen ist schwierig.
  3. ^ Rix, Helmut, editor (2001), Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 228:Im Ved. ist *Hu̯er- mit l .*u̯el- 'einschließen' und 1 .*u̯er- 'aufhalten, wehren' zusammengefallen;

Further reading

[edit]
  • Monier Monier-Williams (2008 February 9 (last accessed)) “Sanskrit-English Dictionary”, in (Please provide the book title or journal name)[3]