अक्षय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अक्षय (akṣaya).

Pronunciation[edit]

  • (adjective) IPA(key): /əkˈʃəj/
  • (proper noun) IPA(key): /ˈəkʃɛ/
  • (file)

Proper noun[edit]

अक्षय (akṣaym

  1. a male given name, Akshay, from Sanskrit

Declension[edit]

Adjective[edit]

अक्षय (akṣay) (indeclinable)

  1. exempt from decay, undecaying
  2. eternal
  3. imperishable
  4. inexhaustible
  5. undying

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-) +‎ क्षय (kṣaya).

Pronunciation[edit]

Adjective[edit]

अक्षय (akṣaya) stem

  1. exempt from decay, undecaying
  2. eternal
  3. imperishable
  4. inexhaustible
  5. undying

Inflection[edit]

Masculine a-stem declension of अक्षय
Nom. sg. अक्षयः (akṣayaḥ)
Gen. sg. अक्षयस्य (akṣayasya)
Singular Dual Plural
Nominative अक्षयः (akṣayaḥ) अक्षयौ (akṣayau) अक्षयाः (akṣayāḥ)
Vocative अक्षय (akṣaya) अक्षयौ (akṣayau) अक्षयाः (akṣayāḥ)
Accusative अक्षयम् (akṣayam) अक्षयौ (akṣayau) अक्षयान् (akṣayān)
Instrumental अक्षयेन (akṣayena) अक्षयाभ्याम् (akṣayābhyām) अक्षयैः (akṣayaiḥ)
Dative अक्षयाय (akṣayāya) अक्षयाभ्याम् (akṣayābhyām) अक्षयेभ्यः (akṣayebhyaḥ)
Ablative अक्षयात् (akṣayāt) अक्षयाभ्याम् (akṣayābhyām) अक्षयेभ्यः (akṣayebhyaḥ)
Genitive अक्षयस्य (akṣayasya) अक्षययोः (akṣayayoḥ) अक्षयानाम् (akṣayānām)
Locative अक्षये (akṣaye) अक्षययोः (akṣayayoḥ) अक्षयेषु (akṣayeṣu)
Feminine ā-stem declension of अक्षय
Nom. sg. अक्षया (akṣayā)
Gen. sg. अक्षयायाः (akṣayāyāḥ)
Singular Dual Plural
Nominative अक्षया (akṣayā) अक्षये (akṣaye) अक्षयाः (akṣayāḥ)
Vocative अक्षये (akṣaye) अक्षये (akṣaye) अक्षयाः (akṣayāḥ)
Accusative अक्षयाम् (akṣayām) अक्षये (akṣaye) अक्षयाः (akṣayāḥ)
Instrumental अक्षयया (akṣayayā) अक्षयाभ्याम् (akṣayābhyām) अक्षयाभिः (akṣayābhiḥ)
Dative अक्षयायै (akṣayāyai) अक्षयाभ्याम् (akṣayābhyām) अक्षयाभ्यः (akṣayābhyaḥ)
Ablative अक्षयायाः (akṣayāyāḥ) अक्षयाभ्याम् (akṣayābhyām) अक्षयाभ्यः (akṣayābhyaḥ)
Genitive अक्षयायाः (akṣayāyāḥ) अक्षययोः (akṣayayoḥ) अक्षयानाम् (akṣayānām)
Locative अक्षयायाम् (akṣayāyām) अक्षययोः (akṣayayoḥ) अक्षयासु (akṣayāsu)
Neuter a-stem declension of अक्षय
Nom. sg. अक्षयम् (akṣayam)
Gen. sg. अक्षयस्य (akṣayasya)
Singular Dual Plural
Nominative अक्षयम् (akṣayam) अक्षये (akṣaye) अक्षयानि (akṣayāni)
Vocative अक्षय (akṣaya) अक्षये (akṣaye) अक्षयानि (akṣayāni)
Accusative अक्षयम् (akṣayam) अक्षये (akṣaye) अक्षयानि (akṣayāni)
Instrumental अक्षयेन (akṣayena) अक्षयाभ्याम् (akṣayābhyām) अक्षयैः (akṣayaiḥ)
Dative अक्षयाय (akṣayāya) अक्षयाभ्याम् (akṣayābhyām) अक्षयेभ्यः (akṣayebhyaḥ)
Ablative अक्षयात् (akṣayāt) अक्षयाभ्याम् (akṣayābhyām) अक्षयेभ्यः (akṣayebhyaḥ)
Genitive अक्षयस्य (akṣayasya) अक्षययोः (akṣayayoḥ) अक्षयानाम् (akṣayānām)
Locative अक्षये (akṣaye) अक्षययोः (akṣayayoḥ) अक्षयेषु (akṣayeṣu)

References[edit]