अग्निपर्वत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Compound of अग्नि (agni, fire) +‎ पर्वत (parvata, mountain)

Pronunciation[edit]

Noun[edit]

अग्निपर्वत (agniparvata) stemm

  1. volcano

Declension[edit]

Masculine a-stem declension of अग्निपर्वत (agniparvata)
Singular Dual Plural
Nominative अग्निपर्वतः
agniparvataḥ
अग्निपर्वतौ / अग्निपर्वता¹
agniparvatau / agniparvatā¹
अग्निपर्वताः / अग्निपर्वतासः¹
agniparvatāḥ / agniparvatāsaḥ¹
Vocative अग्निपर्वत
agniparvata
अग्निपर्वतौ / अग्निपर्वता¹
agniparvatau / agniparvatā¹
अग्निपर्वताः / अग्निपर्वतासः¹
agniparvatāḥ / agniparvatāsaḥ¹
Accusative अग्निपर्वतम्
agniparvatam
अग्निपर्वतौ / अग्निपर्वता¹
agniparvatau / agniparvatā¹
अग्निपर्वतान्
agniparvatān
Instrumental अग्निपर्वतेन
agniparvatena
अग्निपर्वताभ्याम्
agniparvatābhyām
अग्निपर्वतैः / अग्निपर्वतेभिः¹
agniparvataiḥ / agniparvatebhiḥ¹
Dative अग्निपर्वताय
agniparvatāya
अग्निपर्वताभ्याम्
agniparvatābhyām
अग्निपर्वतेभ्यः
agniparvatebhyaḥ
Ablative अग्निपर्वतात्
agniparvatāt
अग्निपर्वताभ्याम्
agniparvatābhyām
अग्निपर्वतेभ्यः
agniparvatebhyaḥ
Genitive अग्निपर्वतस्य
agniparvatasya
अग्निपर्वतयोः
agniparvatayoḥ
अग्निपर्वतानाम्
agniparvatānām
Locative अग्निपर्वते
agniparvate
अग्निपर्वतयोः
agniparvatayoḥ
अग्निपर्वतेषु
agniparvateṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Telugu: అగ్నిపర్వతము (agniparvatamu) (learned)

References[edit]