अज्ञासीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Verb[edit]

अज्ञासीत् (ájñāsīt) third-singular present indicative (root ज्ञा, aorist)

  1. third-person singular aorist active indicative of ज्ञा (√jñā)

Conjugation[edit]

Either conjugated as s-aorist or as siṣ-aorist:

Aorist: अज्ञासीत् (ájñāsīt) or अज्ञाः (ájñāḥ), अज्ञास्त (ájñāsta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अज्ञासीत् / अज्ञाः¹
ájñāsīt / ájñāḥ¹
अज्ञास्ताम्
ájñāstām
अज्ञासुः
ájñāsuḥ
अज्ञास्त
ájñāsta
अज्ञासाताम्
ájñāsātām
अज्ञासत
ájñāsata
Second अज्ञासीः / अज्ञाः¹
ájñāsīḥ / ájñāḥ¹
अज्ञास्तम्
ájñāstam
अज्ञास्त
ájñāsta
अज्ञास्थाः
ájñāsthāḥ
अज्ञासाथाम्
ájñāsāthām
अज्ञाध्वम्
ájñādhvam
First अज्ञासम्
ájñāsam
अज्ञास्व
ájñāsva
अज्ञास्म
ájñāsma
अज्ञासि
ájñāsi
अज्ञास्वहि
ájñāsvahi
अज्ञास्महि
ájñāsmahi
Notes
  • ¹Vedic
Aorist: अज्ञासीत् (ájñāsīt), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अज्ञासीत्
ájñāsīt
अज्ञासिष्टाम्
ájñāsiṣṭām
अज्ञासिषुः
ájñāsiṣuḥ
- - -
Second अज्ञासीः
ájñāsīḥ
अज्ञासिष्टम्
ájñāsiṣṭam
अज्ञासिष्ट
ájñāsiṣṭa
- - -
First अज्ञासिषम्
ájñāsiṣam
अज्ञासिष्व
ájñāsiṣva
अज्ञासिष्म
ájñāsiṣma
- - -