अञ्जना

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: अञ्जन

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root अञ्ज् (añj, to decorate, prepare, honour, cause).

Pronunciation[edit]

Noun[edit]

अञ्जना (añjanā) stemf

  1. a kind of domestic lizard
  2. a fabulous serpent
  3. paint, epecially if cosmetic
  4. a magic ointment
  5. the act of applying ointments or pigments
  6. ink
  7. night
  8. fire

Declension[edit]

Feminine ā-stem declension of अञ्जना (añjanā)
Singular Dual Plural
Nominative अञ्जना
añjanā
अञ्जने
añjane
अञ्जनाः
añjanāḥ
Vocative अञ्जने
añjane
अञ्जने
añjane
अञ्जनाः
añjanāḥ
Accusative अञ्जनाम्
añjanām
अञ्जने
añjane
अञ्जनाः
añjanāḥ
Instrumental अञ्जनया / अञ्जना¹
añjanayā / añjanā¹
अञ्जनाभ्याम्
añjanābhyām
अञ्जनाभिः
añjanābhiḥ
Dative अञ्जनायै
añjanāyai
अञ्जनाभ्याम्
añjanābhyām
अञ्जनाभ्यः
añjanābhyaḥ
Ablative अञ्जनायाः / अञ्जनायै²
añjanāyāḥ / añjanāyai²
अञ्जनाभ्याम्
añjanābhyām
अञ्जनाभ्यः
añjanābhyaḥ
Genitive अञ्जनायाः / अञ्जनायै²
añjanāyāḥ / añjanāyai²
अञ्जनयोः
añjanayoḥ
अञ्जनानाम्
añjanānām
Locative अञ्जनायाम्
añjanāyām
अञ्जनयोः
añjanayoḥ
अञ्जनासु
añjanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms[edit]

References[edit]