अतति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

See अत् (at).

Pronunciation[edit]

Verb[edit]

अतति (átati) third-singular present indicative (root अत्, class 1)

  1. to go constantly, walk, run
  2. to obtain

Conjugation[edit]

Present: अतति (átati), अतते (átate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतति
átati
अततः
átataḥ
अतन्ति
átanti
अतते
átate
अतेते
átete
अतन्ते
átante
Second अतसि
átasi
अतथः
átathaḥ
अतथ
átatha
अतसे
átase
अतेथे
átethe
अतध्वे
átadhve
First अतामि
átāmi
अतावः
átāvaḥ
अतामः
átāmaḥ
अते
áte
अतावहे
átāvahe
अतामहे
átāmahe
Imperative
Third अततु
átatu
अतताम्
átatām
अतन्तु
átantu
अतताम्
átatām
अतेताम्
átetām
अतन्ताम्
átantām
Second अत
áta
अततम्
átatam
अतत
átata
अतस्व
átasva
अतेथाम्
átethām
अतध्वम्
átadhvam
First अतानि
átāni
अताव
átāva
अताम
átāma
अतै
átai
अतावहै
átāvahai
अतामहै
átāmahai
Optative/Potential
Third अतेत्
átet
अतेताम्
átetām
अतेयुः
áteyuḥ
अतेत
áteta
अतेयाताम्
áteyātām
अतेरन्
áteran
Second अतेः
áteḥ
अतेतम्
átetam
अतेत
áteta
अतेथाः
átethāḥ
अतेयाथाम्
áteyāthām
अतेध्वम्
átedhvam
First अतेयम्
áteyam
अतेव
áteva
अतेम
átema
अतेय
áteya
अतेवहि
átevahi
अतेमहि
átemahi
Participles
अतत्
átat
अतमान
átamāna
Imperfect: आतत् (ā́tat), आतत (ā́tata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आतत्
ā́tat
आतताम्
ā́tatām
आतन्
ā́tan
आतत
ā́tata
आतेताम्
ā́tetām
आतन्त
ā́tanta
Second आतः
ā́taḥ
आततम्
ā́tatam
आतत
ā́tata
आतथाः
ā́tathāḥ
आतेथाम्
ā́tethām
आतध्वम्
ā́tadhvam
First आतम्
ā́tam
आताव
ā́tāva
आताम
ā́tāma
आते
ā́te
आतावहि
ā́tāvahi
आतामहि
ā́tāmahi

References[edit]