अधात्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Inherited from Proto-Indo-Aryan *HádʰaHt, from Proto-Indo-Iranian *HádʰaHt, from Proto-Indo-European *dʰéh₁t, aorist of *dʰeh₁- (to do, put, place).

Pronunciation

[edit]

Verb

[edit]

अधात् (ádhāt) third-singular indicative (aorist, root धा)

  1. aorist of धा (dhā): made; placed, set

Conjugation

[edit]
Aorist: अधात् (ádhāt), अधित (ádhita) or अहित (áhita)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधात्
ádhāt
अधाताम् / अधीताम्¹
ádhātām / ádhītām¹
अधुः
ádhuḥ
अधित / अहित
ádhita / áhita
अधाताम्
ádhātām
अधत
ádhata
Second अधाः
ádhāḥ
अधातम्
ádhātam
अधात
ádhāta
अधिथाः
ádhithāḥ
अधाथाम्
ádhāthām
अधिध्वम्
ádhidhvam
First अधाम्
ádhām
अधाव
ádhāva
अधाम
ádhāma
अधि
ádhi
अधीवहि
ádhīvahi
अधीमहि
ádhīmahi
Injunctive
Third धात्
dhā́t
धाताम्
dhā́tām
धुः
dhúḥ
धित
dhitá
धाताम्
dhā́tām
धन्त
dhánta
Second धाः
dhā́ḥ
धातम्
dhā́tam
धात
dhā́ta
धिथाः
dhithā́ḥ
धाथाम्
dhā́thām
धिध्वम्
dhidhvám
First धाम्
dhā́m
धाव
dhā́va
धाम
dhā́ma
धि
dhí
धीवहि
dhīváhi
धीमहि
dhīmáhi
Subjunctive
Third धात् / धाति
dhā́t / dhā́ti
धातः
dhā́taḥ
धान् / धान्ति
dhā́n / dhā́nti
धाते / धातै
dhā́te / dhā́tai
धैते
dhaíte
धान्त
dhā́nta
Second धाः / धासि
dhā́ḥ / dhā́si
धाथः
dhā́thaḥ
धाथ
dhā́tha
धासे / धासै
dhā́se / dhā́sai
धैथे
dhaíthe
धाध्वे / धाध्वै
dhā́dhve / dhā́dhvai
First धानि
dhā́ni
धाव
dhā́va
धाम
dhā́ma
धै
dhaí
धावहै
dhā́vahai
धामहे / धामहै
dhā́mahe / dhā́mahai
Notes
  • The mediopassive root-aorist and the subjunctive are only used in Vedic Sanskrit.
  • ¹Rigvedic