अधिवास

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology 1[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

अधिवास (adhivāsa) stemm

  1. an inhabitant
  2. a neighbour
  3. one who dwells above
  4. a habitation, abode, settlement, site
  5. sitting before a person's house without taking food till he ceases to oppose or refuse a demand (commonly called ‘sitting in dharṇā’)
  6. pertinacity
Declension[edit]
Masculine a-stem declension of अधिवास (adhivāsa)
Singular Dual Plural
Nominative अधिवासः
adhivāsaḥ
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासाः / अधिवासासः¹
adhivāsāḥ / adhivāsāsaḥ¹
Vocative अधिवास
adhivāsa
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासाः / अधिवासासः¹
adhivāsāḥ / adhivāsāsaḥ¹
Accusative अधिवासम्
adhivāsam
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासान्
adhivāsān
Instrumental अधिवासेन
adhivāsena
अधिवासाभ्याम्
adhivāsābhyām
अधिवासैः / अधिवासेभिः¹
adhivāsaiḥ / adhivāsebhiḥ¹
Dative अधिवासाय
adhivāsāya
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Ablative अधिवासात्
adhivāsāt
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Genitive अधिवासस्य
adhivāsasya
अधिवासयोः
adhivāsayoḥ
अधिवासानाम्
adhivāsānām
Locative अधिवासे
adhivāse
अधिवासयोः
adhivāsayoḥ
अधिवासेषु
adhivāseṣu
Notes
  • ¹Vedic
Descendants[edit]
  • Thai: อธิวาส (à-tí-wâat)

Etymology 2[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

अधिवास (adhivāsá) stemn

  1. an upper garment, mantle ŚBr.
Declension[edit]
Neuter a-stem declension of अधिवास (adhivāsa)
Singular Dual Plural
Nominative अधिवासम्
adhivāsam
अधिवासे
adhivāse
अधिवासानि / अधिवासा¹
adhivāsāni / adhivāsā¹
Vocative अधिवास
adhivāsa
अधिवासे
adhivāse
अधिवासानि / अधिवासा¹
adhivāsāni / adhivāsā¹
Accusative अधिवासम्
adhivāsam
अधिवासे
adhivāse
अधिवासानि / अधिवासा¹
adhivāsāni / adhivāsā¹
Instrumental अधिवासेन
adhivāsena
अधिवासाभ्याम्
adhivāsābhyām
अधिवासैः / अधिवासेभिः¹
adhivāsaiḥ / adhivāsebhiḥ¹
Dative अधिवासाय
adhivāsāya
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Ablative अधिवासात्
adhivāsāt
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Genitive अधिवासस्य
adhivāsasya
अधिवासयोः
adhivāsayoḥ
अधिवासानाम्
adhivāsānām
Locative अधिवासे
adhivāse
अधिवासयोः
adhivāsayoḥ
अधिवासेषु
adhivāseṣu
Notes
  • ¹Vedic

Etymology 3[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

अधिवास (adhivāsa) stemm

  1. perfume, fragrance
  2. application of perfumes or fragrant cosmetics
Declension[edit]
Masculine a-stem declension of अधिवास (adhivāsa)
Singular Dual Plural
Nominative अधिवासः
adhivāsaḥ
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासाः / अधिवासासः¹
adhivāsāḥ / adhivāsāsaḥ¹
Vocative अधिवास
adhivāsa
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासाः / अधिवासासः¹
adhivāsāḥ / adhivāsāsaḥ¹
Accusative अधिवासम्
adhivāsam
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासान्
adhivāsān
Instrumental अधिवासेन
adhivāsena
अधिवासाभ्याम्
adhivāsābhyām
अधिवासैः / अधिवासेभिः¹
adhivāsaiḥ / adhivāsebhiḥ¹
Dative अधिवासाय
adhivāsāya
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Ablative अधिवासात्
adhivāsāt
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Genitive अधिवासस्य
adhivāsasya
अधिवासयोः
adhivāsayoḥ
अधिवासानाम्
adhivāsānām
Locative अधिवासे
adhivāse
अधिवासयोः
adhivāsayoḥ
अधिवासेषु
adhivāseṣu
Notes
  • ¹Vedic

References[edit]