अनृणता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit अनृणता (anṛṇatā). By surface analysis, अनृण (anŕṇ) +‎ -ता (-tā).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ən.ɾɪɳ.t̪ɑː/, [ɐ̃n.ɾɪ̃ɳ.t̪äː]

Noun

[edit]

अनृणता (anŕṇtāf

  1. unindebtedness, freedom from debt
    Synonym: ऋणमुक्ति (ŕṇmukti)

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अनृण (anṛṇa) +‎ -ता (-tā).

Pronunciation

[edit]

Noun

[edit]

अनृणता (anṛṇatā) stemf

  1. unindebtedness, freedom from debt
    Synonym: आनृण्य (ānṛṇya)
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.94.17:
      अनेन वनवासेन मया प्राप्तं फलद्वयम् ।
      पितुश् चानृणता धर्मे भरतस्य प्रियं तथा ॥
      anena vanavāsena mayā prāptaṃ phaladvayam.
      pituś cānṛṇatā dharme bharatasya priyaṃ tathā.
      By this exile, I got two fruits: unindebtedness of my father in righteousness and pleasure of Bharata.

Declension

[edit]
Feminine ā-stem declension of अनृणता (anṛṇatā)
Singular Dual Plural
Nominative अनृणता
anṛṇatā
अनृणते
anṛṇate
अनृणताः
anṛṇatāḥ
Vocative अनृणते
anṛṇate
अनृणते
anṛṇate
अनृणताः
anṛṇatāḥ
Accusative अनृणताम्
anṛṇatām
अनृणते
anṛṇate
अनृणताः
anṛṇatāḥ
Instrumental अनृणतया / अनृणता¹
anṛṇatayā / anṛṇatā¹
अनृणताभ्याम्
anṛṇatābhyām
अनृणताभिः
anṛṇatābhiḥ
Dative अनृणतायै
anṛṇatāyai
अनृणताभ्याम्
anṛṇatābhyām
अनृणताभ्यः
anṛṇatābhyaḥ
Ablative अनृणतायाः / अनृणतायै²
anṛṇatāyāḥ / anṛṇatāyai²
अनृणताभ्याम्
anṛṇatābhyām
अनृणताभ्यः
anṛṇatābhyaḥ
Genitive अनृणतायाः / अनृणतायै²
anṛṇatāyāḥ / anṛṇatāyai²
अनृणतयोः
anṛṇatayoḥ
अनृणतानाम्
anṛṇatānām
Locative अनृणतायाम्
anṛṇatāyām
अनृणतयोः
anṛṇatayoḥ
अनृणतासु
anṛṇatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]